पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा तत्र धमा ह्यधर्मेण ह्तो हन्ति न संशयः ॥ ये पुनः शास्त्रोदितविधिमतिक्रम्य निर्णयं कुर्युः तेषां दोषमाह-न्यायेति । स्मृच. २१ 'स्नेहादज्ञानतो वाऽपि मोहाद्वा लोभतोऽपि वा । तत्र सभ्योऽन्यथावादी दण्डयोऽसभ्यः स्मृतो हि सः ॥ स्मृच.२२ मोहो विपरीतज्ञानम् । संम्यग्विज्ञाय सद्भावं गूढं कार्यस्य यत्र वै । निर्णयं त्वन्यथा कुर्न यथा विहितं तु तत् || यत्रानेन विधानेन क्रियते कार्यनिर्णयः । तत्र सत्यं हृतं सभ्यैः नानृतैर्न दुरात्मभिः ॥ सभ्यैर्धमार्थसहितं वचो वक्तव्यम् संभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ॥ (१) अर्थसहितं अर्थशास्त्रोपेतम् । स्मृच.२२ (२) कार्याऽनिष्पत्तावपि यथाशास्त्रवादिनो नास्ति प्रत्यवाय इति स एवाह-सभ्येनेति । यदा तु राजा यथाशास्त्रं धर्म श्रुला दोपकारिणे पक्षपातं न करोति तदा निष्पापो भवति । पमा. ३३ अन्यायप्रवृत्तो राजा सभ्यैबंधनीयः नोपेक्ष्य: न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः । तु वक्तव्यं तत्प्रियं नात्र न सभ्यः किल्विषी भवेत् ॥ तत्प्रियं न वक्तव्यं राज्ञो मनोऽनुकुलमेव न वाच्यम् । किन्तु न्यायम् । एवं सति सभ्यो न किल्विपी भवेदिति नञ्द्रयान्वयः । व्यप्र. ११ अंधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः || अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माब्दोधनीयः स तैर्नृपः || ( १ ) शनैरिति वचनात् तदैव तत्प्रतिकूलबोधनं न पापभयात्कार्य किन्तु कालान्तरे । स्मृच. २१ (२) अन्यायत इति । तथा चोत्पथगामिनो राज्ञोऽ नुसरणे सभ्यस्यापि दोप इत्यर्थः । व्यत्रि.६ (३) अत्रापि सभ्यानामेव प्रत्यवायो न ब्राह्मणानाम् । च्यउ.७ (४) मिता. टीका - तं राजानम् । तद्भागिनः राज- संबन्धिदोषभागिन इत्यर्थः । बाल. २१२ निर्णयात्प्राक् रह: वादिसंभाषणं वर्ज्यम् अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना |

विता. व्यउवत्. व्यचि.६ न (स); दवि.१९ पते : (भुज :) शेषं व्यकवत् ; नृप्र. ५ चित्तं (कृत्यं); सवि.६९ व्यकवत् ; व्यसौ १०; व्यप्र. ११ नारदः व्यउ. ७ नारद प्रका. १२ व्यववत् ; समु. ८व्यकवत्. समु.९. ३) व्यमा. (१) अप.२।४ तत्र (अत्र) स्मृतो हि सः (तु स स्मृतः); व्यक. २६ तत्र (यत्र)ऽसभ्य: (सभ्य:); स्मृच. २२; पमा ३३ मोहाद्वा टोभ (लोभाद्रा मोह); स्मृचि. ४ व्यकवत् नारदः; दवि. ३३७ नत्र (यत्र) शेषं पमावत् ; सवि.६९ हाद (हाच्चा ) तत्र (यत्र); व्यसौ. ११ पूर्वाधं पभावत्, उत्तरार्धं व्यकवत्; प्रका. १३; (२) व्यक. १५. २८३ तोऽनघः (दा, नृपः) नारद:; व्यक. १४ वक्त (कर्न) सभ्यस्ततोऽनघः (दसत्यस्ततो नृपः); स्मृच. २२; रार. २४ वक्त (कर्त) ऽनघः (नृपः); पमा ३३ वक्त (कर्त); व्यचि. २. व्यमावत् ; स्मृचि. ४ ऽनघः (ऽनृणः); दवि . १९ स्मृचिवत् ; नृप्र.'५नावश्य (न तावद्); व्यत. १९९] तोऽनध: ( दाऽनृण:): २२६ पू.; व्यसौ. १० सभ्ये (सत्ये) इ नघः (नृपः); सेतु. ९५ स्यात्तु सभ्यस्ततोऽनघः (स्याहसभ्यस्तदा नृणाम् ) ; प्रका.१२; समु. ८; विच. १४३. ७ नारदः; प्रका. १२; समु.८. | (२) मिता. २१२; व्यमा. २८३ येनापि तं यान्तं (यनो यिया- सन्तं ) पू., नारद:; अप. २१४ व्यमावत् ; व्यक. १४; स्मृच.२१ सने (शन); रार. २५ व्यमावत; पमा. ३३; व्यन्त्रि. ६व्यमा- वत् ; स्मृचि.४ऽपि (च); व्यमौ १० येनापि तं यान्तं ( यतोऽ पि यान्तं तं); व्यप्र. ११ क्रमेण नारदः; व्यउ ७ नारदः; विता. ६, राकौ. ३८३; प्रका. १ २स्मृचवत्; समु. ८ रमृचवत्. (४) व्यक. १४ नाव (तत्र ) भवत् (नतः) स्मृच. २१ व्यक- (३) व्यमा.२८३ थिंना (र्थिनम् ) सभ्या (सभ्य); अप. २।४ चन्; रार.२५ तत् (तु); पमा. ३३ वक्त (कर्त) नात्र (तत्र); | सभ्या (सभ्य); व्यक. १६ अपवत् ; स्मृच. २३; पमा. ३५ (१) शुनी. ४१७६७-७६८ तू (नं); व्यमा. २८३ कं (के) नारदः; अप. २१४; व्यक. १४ सपा (ते सर्वे); स्मृच.२१; रार. २०; पमा. ३३ अधर्मत: (अपन्याय); व्यचि. ६ तु (हि); स्मृचि.x .४ रन् (यु:); वि. १९; नृप्र. ५ ( इमं न्यायं प्रवृत्तं त नोपेक्षेत सभासदः । उपेक्षमाणः सनृपो नरकं यात्यधोमुखम् ।।); सवि.६९ सनुपा (ते भृपा :); व्यसौ. २०; व्यप्र. ११; व्यउ.