पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० व्यवहारकाण्डम् प्राइविवाकोऽथ दण्डय: स्यात्सभ्यश्चैव न संशयः ॥ (१) अर्थिपदेन प्रत्यर्थिनोऽप्युपादानम् । तस्यापि स्वापेक्षयार्थित्वात् । कृठकरणशङ्कायाश्चाऽविशेषात् | तस्माद्धर्मतो व्यवहारो द्रव्यः । व्यमा.२८३ (२) प्राड्विवाकः सभ्या वा व्यवहारनिर्णयात्पूर्व विजनेऽर्थिना सह संभाषणमात्रादपि दण्ड्या इत्याह- अनिणते विति ।

  • स्मृचं.२३

राज्ञाइनधिकृतानां व्यवहार निर्णये नाधिकार: प्राइविवाकसदस्यानामुपजीव्यमतानि तु । तद्युक्तियोगाद्योऽर्थेषु निर्णयेत्स तु दण्डभाक् ।। यो राजाऽनधिकृतः शूद्रादिः स्वयमज्ञः प्राइविवाको- क्तयुक्त्या विवादविषयीभूतेष्वर्येषु निर्णयं करोति स दड्य इत्यर्थः । कचित् 'न स दण्डभाक्' इति पाठः । तत्र धर्मशास्त्राभिज्ञो ब्राह्मणः परोक्तयुक्तयाऽपि निर्णयं कुर्वाणो न दड्य इत्यर्थः । तदाह नारदः - 'नियुक्तो वाऽनियुक्तो वा' इति । व्यसौ. ११ धम्यनिर्णयफलम् संप्राइविवाकः सामात्यः सत्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ (१) कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः । तत्र ब्राह्मणा अनियुक्ताः, सभासद्स्तु नियुक्ता इति भेदः । +मिता.२१२

  • सवि. स्मृचवत्. | + व्यनि., विता, न्यम. मितावत् ।

न संशयः (विशेषतः); व्यचि. ७ पू.; व्यनि.; वि. ३३७५ (इपि) या (भ्य); नृप्र. ५ मावत्; सवि.६९; व्यसौ. ११ दविवत्; प्रका. १३; समु.९ पमावत् (१) व्यक. १६ (प्राइविवाक: सदस्यानामुपजीव्यमतानि तु । न युक्तियोगाद्यर्थेषु निर्णयेत्तु स दण्डभाक् ।। ); दवि. ३३९ त्स तु (त्तु स); व्यसौ. ११. (२) शुनी. ४ १.४/५०६ पू.; मिता. २३२; व्यमा. २७८; व्यक. ४; स्मृच. १४; पमा.३२; दीक. ३१ स्वर्गे (धर्म): व्याचे. १; व्यनि.; स्मृचि. २; नृप्र. २, ५, ७; व्यत. १९८ उत्तरार्धे (स्वयं स राजा चिनुयात् तेषां जयपराजयाँ); सवि. ६४ : व्यप्र. ११; व्यउ.६ याज्ञवल्क्यः; व्यम. २; विता. ४; राकौ. ३८३; सेतु. ९४ उत्तरार्धे (स्वयं स राजा तनुयान् तेषां जयपराजयी); प्रका.६ ७; समु. ८; विव्य. २ सेतुवत्. (२) ननु सर्वेऽपि व्यवहारदर्शनविधयो न तावत्के- वलादृष्टार्थाः । प्रजापालनौपयिकदुष्टादुष्टपरिज्ञानस्य दृष स्यावश्यकत्वात् । न च तदेव फलमिति वाच्यम् । | स्वर्गादिफलस्यादर्शनान्यथादर्शनयोः प्रत्यवायस्य च वचनान्तरैबोधनात् । तथा च कात्यायन: - सप्राइवि वाक इति । +व्यप्र. १०-११ १ गंणाः पाखण्डपूगाश्च व्राताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्ग्याख्यास्ते बृहस्पतिः।। बृहस्पतिग्रहणं गणादिविपयाख्या पूर्वमेवप्रसिद्धेनि दर्शयितुम् । स्मृच. १८ नानापौरसमूहस्तु नैगमाख्यः प्रकीर्तितः । नानायुधधरा त्राताः समवेताः प्रकीर्तिताः ॥ समूहो वणिगादीनां पूगः स परिकीर्तितः । ब्राह्मणानां समूहस्तु गण इत्युच्यते बुधैः ।। आदिशब्दात् विजातीयलाभः तेन ग्रामनगरादि । गण एक क्रियाथग्रतः । व्यत. २२२ पापण्डशिल्पिसंभवजपुञ्ज श्रेणिजातिपदार्था: मंत्रज्यावसिता ये तु पापण्डा: परिकीर्तिताः । शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥

  • सवि. रमृचवत् |

+ व्यउ. व्यप्रवत् । (१) स्मृच. १८; विर.६६९ णा: (ण) यि (र्गा); पमा. २६ ग्याख्यास्ते (णांख्या ये); दवि . ११ ग्यां (र्गा); सवि. ६७; प्रका. ९; समु. ११ दविवत्. (२) स्मृच. १८, २२३ प्र (तु) उत्त.; विर.६६८ माख्यः ( मरतु ) रा (र); पमा. ३५२ स्मृचवत्, उत्त; व्यनि. माख्यः (मुख्य); दवि. ३१ माख्यः प्र (मः परि) धरा (भृतो) मवेताः प्र (मेता: परि); व्यप्र. ३३३ स्मृचवत्, उत्त; व्यउ.९१ स्मृचवत्, उत्त.; प्रका. ९-१०; समु. ११. (३) स्मृच. १८, २२३ ( कुलानां हि समूहस्तु गणः संपरि- कीर्तितः) उत्त.; विर. ६६९ सप (संप) गण ... ...बुधैः (गण: संपरिकीर्तितः); पमा.३५२ (कुलानां तु समुहो यो गण: स परिकीर्तितः) उत्त.; दीक. ३४ पू.; व्यनि.; दवि. ३१ विरवत्; व्यत.२२२ पू.; बीमि. २१३० पू.; व्यप्र. ३३३ स्मृचवत्, उत्त.; व्यउ. ९१ स्मृचवत्, उत्त.; प्रका. १० सप (संप); समु. ११ 'कुलानां हि समूहस्तु गण: संपरिकीर्तितः' अयमपि पाठो शेय. (४) विर.६६९; दवि. ३१ ण्डा:... ता: ( ण्डास्तु उदाहृता:) तु (ते).