पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ स्मृच.१७ (२) ब्राह्मणो विद्वानिति शेषः । (३) प्राविवाकस्य अनुकल्पमाह - ब्राह्मणो यत्रेति । व्यवहारका डम् पमा. २९ (४) मिता. टीका - यत्नेनेति, तस्य धर्मशास्त्रादावन धिकारादिति भावः । वाल. २।३ स्मृच.१७ यंत्र विप्रो न विद्वान्स्यात् क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् || क्षत्रियमित्यत्र विद्वांसमिति विद्वद्ब्राह्मणस्थाने विधा नाद्गम्यते । यत्नेनेति वदन्नवर्जने गुर्वी हानिर्भवति इति दर्शयति । अतोऽन्यैर्यत्कृतं कार्य अन्यायेन कृतं तु तत् । नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः || अतोऽन्यैरित्यादि उक्तलक्षणरहितैरन्यैर्नियुक्तैरपि यदि दैवाच्छास्त्रार्थ एव निर्णीतस्तथाप्यन्याय एव स्याद वगन्तव्य इत्यर्थः । व्यक. १२ प्राइविवाकपदनिरुक्तिः व्यवहाराश्रतं प्रश्नं पृच्छति प्राडिति स्थितिः। विवेचयति यस्तस्मिन् प्राइविवाक इति स्मृतः ॥ अर्थिन् भाषा ते कीदृशी ? प्रत्यर्थिन् तत्रापि कीट- शमुत्तरम् ? इति पृच्छतीति प्राट, श्रुत्वा च युक्तायुक्तं त्रिविनक्तीति विवाकः | विचार्य वा जयपराजयरूपं विविधमर्थ वक्तीति विवाक: । प्राडित्यनेन सह प्राइ- विवाकः । +व्यमा. २७९ + व्यत. व्यगागतम् । (१) शुत्री. ४५१५ यत्र ( यदा ) तत्र (तन्नि) ; व्यमा. २७९ यत्र (यदि); अप. २१२; व्यक. १२; स्मृच. १७; ममु. ८/२०; रार.२३ विप्रो न विद्वान् (विद्वान्न विप्रः); ढीक. ३१ व्यमा- व; व्यचि. ३ व्यमावत्; व्यनि.; वि. १४ शुद्धं यत्नेन वजयेत् ( न तु शुद्रं कदाचन); व्यत. १९८ व्यमावत् ; व्यसौ. ८ रावत्; व्यप्र. २५; व्यउ. १६ मनुरित्याह; व्यम. २ रावत; विता.८ यत्र विप्रो न विद्वान् ( यत्राविद्वांस्तु विप्रः); सेतु. ९४ व्यमावत्; प्रका.८; समु ५; विव्य. २ व्यमावत् . (२) अप. २१२; व्यक. १२; रार. २३ कृतं तु यत् (च यत्कृतं). (३) व्यमा. २७८ क इति (कस्ततः ); अप. २१३ स्थिति: (श्रुतिः) वेचयति ( वदेत्तत्र ) क इति (कस्तुस) वृद्धबृहस्पतिः; व्यत. १९८ यस्त (यत्त) शेषं व्यमावत् ; वित. ५८३ स्थितिः (स्मृतिः); व्यप्र.१९० स्थितिः (श्रुतिः) शेषं व्यतवत्.; सेतु कीदृशाः सभ्या राज्ञा नियोज्या: अलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः । सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या नृपैर्द्विजाः ॥ असम्यनिर्णये सभ्यदण्ड : कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाकृ || (१) सम्यग ज्ञानरहितस्य सभ्यस्य द्विगुणं दण्डमाह् कार्यस्येति । अप. २।४ (२) एवं मोहवशादप्यन्यथावादिनो दण्ड्या इत्याह --कार्यस्येति । स्मृच.२२ सँभ्यहोपात्तु यन्नष्टं देयं सभ्येन तत्तथा । कार्य तु कार्यिणामेव निश्चितं न विचालयेत् ।। (१) अन्यथादर्शिना सभ्येन निर्णीतं विचालयेत् । सम्यक् पुनर्विचारयेदित्यर्थः । ऋव्यमा. २८३ (२) निर्णयादूर्ध्वं सभ्यदोपपरिज्ञाने तु दमं दाप्य इत्याइ स एव सभ्येति । दुष्टसभ्येनापि निर्णीतं कार्य न परावर्तयेत् । किन्तु दौष्टयान्नष्टं दापयेदित्यर्थः । +स्मृच. २३ न्यायशास्त्रमतिक्रम्य सभ्यैर्यत्र विनिश्चितम |

  • व्यति, वीमि. व्यमागतम् | + सवि. स्मृचवत |

९४; विव्य. २ यरत (यत्त). (१) अप. २१२ नृपैर्द्विजा (द्विजोत्तमाः); व्यक.११; रार. २३ ब्धा (ब्ध); व्यनि.; स्मृचि. ३ शास्त्रप्रवीणाश्च (शास्त्रार्थ- निपुणाः); व्यसौ.८ सर्व (धर्म); विता. ७ पैद्विजाः (पेण तु); प्रका. ७; समु. ६. (२) अप. २१४; व्यक. १५ ज्ञा (कृ) वक्त (कर्त); स्मृच. २२; व्यचि. ६ ततो (तथा ); दत्रि. ३३८ शात्वा सभ्यः ( कृत्वा सत्यं ) नारदः; व्यसौ. ११ सम्यग् (सयो); वीमि. २।४; प्रका. १३; समु. ९. (३) व्यमा. २८३ तु यन्न (श्रयं न ) तथा (द्यथा ) न (तु) नारद:; अप. २।४ था (दा) मेव (मेवं) चाल (चार); व्यक्र.१६ सभ्य (सभा) था (दा) मेव (मेवं); स्मृच. २३ था (दा);व्यचि. ६ मेत्र (मेवं) न (तु); दवि. ३३८ मेव (मेवं); सवि.६९ स्मृचवत्; व्यसौ.११ सभ्य (सभा); वीमि. २४ न ( तु) चाल (चार); प्रका. १४ स्मृचवत्; समु. ९ स्मृचवत् (४) अप. २१४; व्यक. १५; स्मृध. २१; पमा. ३२; व्याने विनिश्चितम् (तु निश्चितः) ; नृप्र. ५; प्रका. १२; समु. ८,