पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ वासिभिर्निर्णयः । अर्थिप्रत्यर्थिनोरननुशयानुमतं स्थानं कुलिकसार्थमुख्यपुरग्रामवासिनो गृह्णते । ग्रामादीनि दश स्थानानि साधारणानि | ग्रामो ग्रामाकारेणा- वस्थितो जनः । पौरः पुरवासिनां समूहः । गणः कुलानां समूहः । 'कुलानां हि समूहस्तु गणः संपरिकीर्तितः' । इति कात्यायन स्मरणात् । श्रेण्यो रजकाद्यष्टादशहीनजातयः । चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः । चातु विद्यश्चेति चशब्दो विद्वद्भिः पुरुपान्तरैः सह चातुर्ये वस्य समुच्चयार्थः । 'तस्मान्न वाच्यमेकेन विधिज्ञे- नापि धर्मतः' । इति पितामहेनैकस्य धर्मकथन निषे धात् । वर्गिणो गणप्रभृतयः । 'गणाः पापण्डगाच घाताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्ग्याख्यास्ते बृहस्पतिः' || इति कात्यायनस्मरणात् । बृहस्पतिग्रहणं गगादिविषयेयमाख्या पूर्वमेव प्रसिद्धेति दर्शयितुम् । आयुधधराणां समूहो व्रातः । 'नानायुधधरा व्राताः सभ- वेतास्तु कीर्तिताः' । इति तेनैवोक्तत्वात् । कुलानि अर्थि प्रत्यर्थिनो: सगोत्राणि । कुलिकाः केचनार्थिप्रत्यार्थ गोत्रजाः वृद्धाः नियुक्ताः प्राइविवाकसहितास्त्रयः सभ्याः । नृपतिर्ब्राह्मणादिसहितः । Xस्मृच. १८ (२) राजगृहसमीपवर्तिनः सभास्थानान्मुख्यादन्या- न्यमुख्यानि स्थानान्याह भृगुः - दशेति । स्वकैरारण्यकैः । ग्रामेऽपीत्यादिशब्दात् ये तु अरण्यादौ ग्रामे च निव- सन्ति ते ह्युभयवासिभिः ग्रामवासिभिः अरण्यवासि भिर्वा निर्णयं कुर्युः । उभयव्यवहाराभिज्ञत्वात्तेपाम् । कुलिकाः कुलश्रेष्ठिनः | सार्थिनो ग्रामयात्रादौ मिलितो जनसंघ: । मुख्या ग्रामण्यादयः । पुरं मुख्यं नगरम् । तस्मादर्वाचीनो ग्रामः । पुरग्रामनिवासिनां भेदः । कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादिजन- विशेषाणामेव । व्यवहारकाण्डम् पमा. २४- २६ (३) आरण्यकादीनां पञ्चानामारण्य कसार्थिकसैनि कोभयानुमतसार्थमुख्या इति पञ्च स्थानानि । कुलानि अनेककुलसमुदायः । कुलिका एव कुलोत्पन्नाः । नियुक्ताः राजनियुक्ता ये केचित् । नृपतिश्चेति दश अत्रा रंण्याकादीनां पञ्चानां तत्तत्कलह निर्णय स्थानत्वं, ग्रामादि दशानां तु सकल निर्णय विवादस्थानत्वमिति | व्यउ.५ X व्यप्र. स्मृचगतं मागतं च । } शेषं स्मृचमतम् । कात्यायनः व्यवहारसभालक्षणम् धर्मशास्त्रविचारेण मूलसारविवेचनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ यत्र स्थाने मूलस्य आवेदितार्थस्य सारविवेचनं तत्व- निष्कर्षो धर्मशास्त्रविचारेण निर्णेतृभिरधिक्रियते प्रस्तूयते, तत्स्थानं धर्मशास्त्रैरधिक्रियते । मूलसारचिवेचनमत्रेति व्युत्पत्त्या धर्माधिकरणम् | हिः प्रसिध्यर्थः । *स्मृच.१९ राजा प्राइविवाकः । तत्सहकारिणो मन्त्रिणो ब्राह्मणाश्च । विनीतवेषो नृपतिः सभां गत्वा समाहितः । आसीनः प्राङ्मुखो भूत्वा पश्येत्कार्याणि कार्यिणाम् ।। सह त्रैविद्यवृद्धैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः । (१) विनीनवे हि नृपतो प्रतिभाशयाभावात् यथा तत्वं वादिप्रतिवादिनौ वक्तुमीशातें नान्यथेति । Xव्यमा. २७८ (२) अत्र आसनस्थित्योर्युगपत्कर्तुमशक्यत्वात् विकल्पः । स्मृच. २३ कीदृशाः सभ्या राक्षा नियोज्या: से तु सभ्यैः स्थिरैर्युक्तः प्राज्ञैमलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः ।। (१) सभायै हिताः सभ्यस्तैः स्थिरैर्धर्मनिश्चलचित्र भैयैरित्यर्थः, धर्मशास्त्रार्थशास्त्र योरविरोधेन न्यायदर्शनं

  • पमा. स्मृचवत् | X व्यचि. व्यमावत् |

(१) शुनी. ४१५४३ ( धर्मशास्त्रानुसारण अर्थशास्त्र विवेचनम्); स्मृच. १९; पमा. २२ सार (शास्त्र); नृप्र. ४ चनम् (कत:) : व्यप्र. ८ (धर्मशास्त्रानुसारेण अर्थशास्त्र विवेचनम् ); व्यउ ५ (धर्मशास्त्रानुरोधेन अर्थशास्त्रविवेचनम् ); व्यम.२मूल (सारा); प्रका. १०; समु. ७. (२) व्यमा. २७८; व्यक. ४; स्मृच.२३ खो भू (खः स्थि); व्यचि. १; व्यनि.; नृप्र. २; वीमि. २११; राकौ.३८३; बाल.२१२; प्रका ६ स्मृचवत्; समु.९ स्मृचवत्. (३) स्मृच. २३; प्रका. ६. (४) मिता.२।२;व्यमा.२७८ स तु(सह) प्राज्ञैर्मो (प्रशामु); व्यक. ४ प्राइमले (प्रज्ञामूर्ति) : स्मृच. १५; रार. ८ ७ उत्त. ; दीक. ३१ प्राशैर्मोले (प्रज्ञायुक्तै); व्यचि.१प्राशैर्मो (प्रशाम्); व्यनि, स्थिरै (स्थितै) प्राशै: (प्रशा); नृप्र. २,४; वीमि. २११ उत्त व्यप्र. २७. १६; प्रका. ६; समु. ९.