पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा अधिकार इति सिद्धम् । स्मृच. १५ (३) मनुना तु त्रय एवोक्ताः- 'यस्मिन्देशे निपी दन्ति विप्रा वेदविदस्त्रयः' इति । अत्र त्रिभ्योऽन्यूनाः सप्तभ्योऽधिकाश्च न कार्या इत्यत्र तात्पर्यम् । संख्या- वैषम्ये तु 'भूयोऽल्पविरोधे भूयसां स्यात् स्वधर्मत्वम्' इति न्यायेन विप्रतिपत्तावधिकसंख्यावचन मादरणीयं गुणसाम्ये । तद्वैषम्ये तु 'शतमप्यन्धानां पन्थानं न पश्यति' इति न्यायेन गुणवत्तरवचन मेवेति प्रदर्शनार्थम् । यत्तु - ‘चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः' । ( यास्मृ. १।९) इति योगी श्ररेण विषमसंख्यत्वमपि बहुत्वमपि चानादृतम् । तत्तु पूर्वोक्तानां धर्मकारकज्ञापकहेतूनां संदेहनिर्णयविषयं, प्रक्रमात् । व्यवहारविषये तु व्यवराणां विषमसंख्याना मेव सभ्यत्वं विशेषविधानादित्यवमेयम् । व्यप्र. २७ (४) 'एको वा' इत्यात्मज्ञानप्रशंसामात्रम् । व्यउ.१६ (५) मिता. टीका - बृहस्पतिस्त्विति । उत्तमादि- भेदेनाह सप्तेति । वेदशब्दः शास्त्रस्याप्युपलक्षणम् । लोकशब्दो देशकालादिपरः । यद्वा स तदन्यसर्वपरः । धर्मशब्दः शास्त्रपरः । प्राधान्यात्तस्य पुनरुक्तिः । यत्र सभायाम् । यज्ञेति यज्ञसभासदृशीत्यर्थः । यदि तु एत दनुरोधेन मानवे त्रय इत्युपलक्षणं मध्यमपक्षपरं वा तदा एकवाक्यतैव न पश्चान्तरम् । अत्र पक्षे ते च त्रय इत्यपि तथेति न भेद इति बोध्यम् । परन्तु ते च त्रय इति बृहस्पतिस्त्विति च वदतो विज्ञानेश्वरस्य न संमतमिद- मिति बोध्यम् । बाल २१२ (३) व्यमा.२८२; व्यक. १४ कर्तव्यो हि (प्रकर्तव्यो); स्मृच. २१ पृ.; [पमा ३२ पू.; व्यचि. ५ व्यकवतू ; स्मृचि. / लभंव स्वर्गति (स्वर्गतिं लभते); नृप्र.५ पू. व्य. १९८ स्वर्ग (स) व्यो हि (व्य); सवि. ६८ राजपूआं (अवाप्नोति) पु.; सेतु. ९५ व्यनवत् कात्यायन:; प्रका. ११ पू.; समु. ८. (४) व्यमा. २८२ कार्य (कर्म) यज्ञ (धर्म); अप. २४ निर्ण त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ॥ (निश्च); व्यक. १४९ स्मृच. २१; मा. ३२; व्यचि.५ य॑ज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः । जयी तु यजमानोऽत्र जित: पशुरुदाहृतः || पूर्वपक्षोत्तसवाज्यं प्रतिज्ञा च हविः स्मृता । भवेत् (लगत्); दवि.१८; नृप्र. ५; सवि. ६९; व्यसौ. १०, प्रका. ११-१२; समु.८. (५) व्यक. १५. पमा ३४ श्वस्त (६) व्यमा. २८३; अप. २।४ वादि (बाचि) काश्चै (कश्चै) बृद्धबृहस्पतिः; व्यक.१६; स्मृच.२२; (वरते); व्यचि. ६-७; व्यनि.; स्मृचि. ४ सर्व एव ते (सर्वश्रा बने ) नारद नृप्र.५; वीमि, २१४ को (क्तो); विता. २८ निर्वा (विवा) अपराक विष्णु:; प्रका. १३; समु. ९ अन्याय (अन्यथा). कीदृशाः सभ्या राज्ञा नियोज्या: साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।

  • शेषं व्यप्रवत् ।

(१) व्यमा. २८४; स्मृचि. २ जयी तु यजमानोऽत्र ( यजमानो जयी तत्र); विव्य. २ विष्णुः (२) व्यमा २८४ ज्यं ( घं) स्मृता (स्मृतः ) दमः ( दन); स्मृश्चि. २. (३) व्यक. ११; रार. २२; व्यसौ.८; विता.८-९. अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा । नियुक्तेनानियुक्तेनापि वा सभ्येन धर्म्य एवं निर्णयो वक्तव्यः 'नियुक्तो वाऽनियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । यत्तेन सदसि प्रोक्तं स धर्मो नात्रसंशयः ॥ धर्म्य निर्णयप्रशंसा अज्ञानतिमिरोपेतान संदेहपटलान्वितान् । . निरामयान् यः कुरुते शास्त्राञ्जनशलाकया || इंह कीर्ति राजपूजां लभते स्वर्गतिं च सः । तस्मात्संशयमूढानां कर्तव्यो हि विनिर्णयः || लोभद्वेपादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् । शास्त्रोदतेन विधिना तस्य यज्ञफलं भवेत् ॥ अधम्र्म्यनिर्णयदोषः असत्यं निर्णये साक्षिसभ्याध्यक्षमहीभुजाम् । अप्रत्ययोदयश्चास्य नरके पतनं यथा ॥ अन्यायवादिविश्वासपातकोत्कोच जीविसभ्यदण्ड: अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । (१) अप. २१४; व्यक. १४ सदसि (सदसत्) स धर्मा (कर्तव्यं) क्रमेण नारदः; स्मृचि. ४ शास्त्र (धर्म). ( २ ) व्यमा. २८२ यः (यान् ) ; व्यक. १३-१४; स्मृच. २१; पमा. ३२; व्यचि. ५) स्मृचि. ४ तिमिरो (तमसो); नृप्र. ५ व्यत. १९८ न्थि (दि); सवि. ६८; सेतु. ९५ कात्यायनः; प्रका. ३१; समु. ८.