पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ (२) पृच्छति विविनक्ति च प्राविवाकः | विचारण- पर्यन्तमेव प्राइविवाकधर्म इति पल्लवकारः । रार.१८ : । . (३) गौतमेन तु बृहस्पतिवद्योगार्थः प्राविवाक- शब्दस्य दर्शितः । विवादे वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्यामुक्तं सभ्यैः सह विविच्य वक्तीति विवाक इति बृहस्पतिना, व्यासेन विचारयतीत्यभिधानाद्विवि नक्ति इति विवाकशब्दस्य व्युत्पत्तिरुक्ता । विवक्तीति विवाक इति गौतमेन । नारदहारीतौ - 'यथा शल्यं भिषक्कायादुद्धरेद्यन्त्रयुक्तितः प्राइविवाकस्तथा शल्य मुद्धरेद्व्यवहारतः' इति ॥ शल्यं च धर्म स्याधर्ममिश्रणम् । यथा च मनु:- 'विद्धो धम ह्यधर्मण सभां यत्रोपतिष्ठते । शल्यं चास्य निकृन्तन्ति विास्तत्र सभासद' इति ॥ ( मस्मृ. ८ | १२) अयं च राज्ञा स्वयं व्यवहारदर्शने क्रियमाणेऽस्य सहाय: 'सप्राइविवाक' इति स्मरणात् । यदा तु राजा कार्या न्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं व्यवहारदर्शना समर्थस्तदा तत्प्रतिनिधिः । व्यप्र. २४ (४) प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् । अत एव वक्तृत्वस्य विवेचकत्वस्य राज्ञि सत्वेऽपि प्रश्नपूर्वकत्वाभावान्नानिप्रसङ्गः । व्यवहारकाण्डम्

  • व्यउ. १५

(५) प्राट् चासौ विवाकच, सभाध्यक्ष इत्यर्थः । चिता.६ त्रैवर्णिकानामेव प्राविवाकत्वेऽधिकारः यंत्र विप्रो न विद्वान्स्यात् क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ||

  • शेपं व्यप्रगतम् ।

स्मृच. १४ कोऽभिधीयते (करततः स्मृतः); रार. १८ अपवत: पमा.२८ ट्व (ग्व); व्यचि.४ अपक्त्; व्यनि. ड्व (ग्व) कोऽभिधीयते (कः स उच्यते); स्मृचि. ३ अपवत्; नृप्र. ४; व्यत. १९७-१९८ प्रतिप्रश्नं (प्रतिपन्नं ) शेषं अपवत्; दित. ५८३ व्यतवत्; सवि. ६४ स्मृववत्; व्यसौ. ७ प्राङ् व (वा व ) शेपं स्मृचवत्; व्यप्र. २४ अपवत्; व्यउ. १५ अपवत्; व्यम. २ अपवत्; विता. ६ अपबत्; सेतु. ९३ व्यतवत्; प्रका.६ स्मृचवत्; समु.५. (१) पमा. २९. पराशरमाधव तु 'ब्राह्मणो यत्र न स्यात् ' इति कात्यायनवचनमुद्धृत्य बृहस्पतिरपि इत्युक्त्वा 'यत्र विप्रो न' इत्यादि कात्यायनसमानार्थकं वचन मुद्धृतम् । ब्राह्मणब्रुवपदार्थः धर्मकर्मविहीनस्तु ब्राह्मैर्लिङ्गैर्विवर्जितः । ब्रवीति ब्राह्मणोऽस्मीति तमाहुर्ब्राह्मणब्रुवम् ।। सभ्यसंख्या | यशसदृशी सभा । लोकैवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा | (१) भा दीप्तिः प्रकाशो ज्ञानमिति यावत्, तया सह वर्तते या भूमिः सा सभा । विद्वदधिष्ठान भूमिरपि प्रकाशसहितेति व्यपदिश्यते । विद्वत्समितिरेव या तथेति सभोच्यते । त्रयोऽपि वेत्यधमकोटिरियम् । व्यमा २८० (२) अत्र प्राड्विवाकादीनामथर्थितया ऋवि ग्वत्सहायत्वमात्रं नाधिकारः । अधिकारस्तु व्यवहार- दर्शने राज्ञ एवेति मन्तव्यम् । अत एवात्र 'सप्राडू विवाक' इत्यादिना तस्यैव प्राधान्येन निर्देशो नेतरे पाम् । फलसंबन्धोऽपि तस्यैवोक्तो न त्वन्येषाम् । तथा करणे दोषः स्मृतिबलान्नित्याधिकारोऽपि राज्ञ एव । 'अदण्डयान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्ड यन् । अयशो महदाप्नोति नरकं चैव गच्छति' ॥ इति मनुना राज एवं दोपस्मरणात् । अत एव च राजेतरेषां सभाप्रवेश नियमः तेनैव दर्शितः- 'सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् | अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिपी' || राज्ञः पुनः सभा- प्रवेश नियमो बृहस्पतिना दर्शितः –'राजा कार्याणि गंपश्येत्सभ्यैरेव त्रिभिर्वृतः। सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा' इति ॥ सभ्यैस्त्रिभिरेव वृतो न त्वेकेन द्वाभ्यां वा वृत इत्यर्थः । अतो न प्रागुक्तसभ्यसंख्या विरोध: । अतो राजसूय इव व्यवहारदर्शने राज्ञ एव (१) व्यमा. २८०. (२) शुनी. ४/५२६-५२७ दाङ्ग (दश); मिता. २१२ दाङ्ग (दश); ब्यमा २८० लोक (वेद) धर्म (तत्व) प्राः स्युः (प्राग्याः); अप. २|१ प्राः स्युः (प्राग्न्याः); व्यक. ११ अपवत्; स्मृच. १५; रार.२१ विप्राः स्युः (धर्मशा:); पमा.२६; व्यनि. अपवत् ; स्मृचि. ३ मितावत् ; नृप्र.४; व्यसौ.८ अपवत् ; वामि. २१२; व्यप्र. २६; व्यड. १६ मितावत् ; व्यम ३ मितावत् ; विता. ४ दाङ्ग (दश) स्युः (च); प्रका. ७; समु. ६.