पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणको गणयेदर्थं लिखेन्न्यायं च लेखकः । प्रत्यर्थिसभ्यानयनं साक्षिणां च स्वपूरुषः || कुर्यादलग्नकौ रक्षेदर्थिप्रत्यर्थिनौ सदा ।। संकृदुक्तं गृहीतार्थो लघुहस्तो जिताक्षरः । सर्वशास्त्रसमालोकी एप शासनलेखकः ॥ (१) आलमको प्रतिभुवौ । अप. २।१ (२) वक्ताऽध्यक्ष इत्येतत्प्रकर्षाभिप्रायेण । सभ्या- दिनाऽपि 'धर्मज्ञेनावश्यं वक्तव्यमिति' वसिडेनोक्त त्वात् । नृपः शास्तेत्येतदप्यर्थवघदण्डकारित्वाभिप्रायेण । वाग्दण्डविग्दण्डाभ्यां शासनं प्राइविवाकेनापि कार्य- मिति तेनैवाभिधानात् । स्मृच.२० रार. २१ (३) अनमको अजातन्यायौ । राशः ब्राह्मणस्य च प्राइविवाकस्य व्यवहार निर्णये कार्याणि एकस्त्वनेकधा प्रोक्तो व्यवहारो मनीपिभिः । तस्य निर्णयकृत राजा ब्राह्मणश्च बहुश्रुतः || ब्राह्मणः प्राविवाकाव्यः ।...... ब्राह्मण श्चेति चशब्दो निर्णैत्रन्तरसमुच्चयार्थः । स्मृच.१३ वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु तावुभौ । अर्थदण्डवधायुक्तौ राजायत्तावुभावपि ॥

  • व्यप्र., व्यउ. स्मृचगनम् |

८ र्णयं (र्णये) जयं (जय) थों (थं) जलं (अम्ब) क्षु (लु);व्यप्र. ३१ व्यकवत् व्यउ. १८ थीं (य) जलं (अम्बू) ब्धयोः (द्वतोः); विता. १४-१५ (शपथायें हिरण्याग्नी अम्बु त्रुक्षुधिंत नयो:); प्रका. ११ स्मृचवतु; समु. ७ चवत् (१) शुन.४५४१ पू; अप. २११ (); व्यक. ११; स्मृच.२० यं (य्यं); रार.२१ न्यायं (दथं) हारीतः; पमा ३२ स्व (स); व्यनि: दवि. १२-१३; नृप्र.४; व्यसौ.८; व्यप्र.३१; व्उ.४८ न्यायं (त्यापं) पूरुष: (रूपतः); व्यम. ३ पू. विता. १५ स्मृचवत; प्रका. ११; समु. ७. (२) अप. २११; व्यक. ११; स्मृच. २०; रार. २१ दल (टन) हारीत:; व्याने; वि. १३ को (कं) सदा ( तथा ); व्यसौ.८; व्यप्र.३१; व्यउ.१८ को (को); विना. १५ दल (दाल); प्रका. ११; समु. ७ (३) रार. २१ हारीत: हारांतो बृहस्पतिर्वा इति न निर्णयः । (४) स्मृच. १३ : नृप्र. ७ एकस्त्व ( एवं सोऽ); व्यप्र. ३२ नमय (वाद) उत्त.; प्रका. ६; समु. ५. (५) शुनी ४१७६८-७६९ (धिग्दण्डस्त्वथ वाग्दण्ड सभ्या- सभा प्रतिष्ठिताऽप्रतिष्ठितसभ्यानां तु धर्मस्थाने विशेषविध्य भावादनियम एव । शुभे स्थाने उपविश्य विनिर्णय- मात्रं कृत्वा तैरुपरन्तव्यम् । दण्डदापनेऽर्थदापने वा तेपा- मधिकाराभावात् । साहसविवादे तु तैर्निर्णयमात्रमपि न कार्यम् । +स्मृच. २० राजा कार्याणि संपश्येत्प्राडूविवाकोऽथ वा द्विजः । न्यायाङ्गान्यप्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥ (१) एतच्च पक्षान्तरं यदा नृपतिः स्वयं न पश्यति तदैव । स्मृच. १६ (२) न्यायाङ्गानि वह्निजलादीनि, तान्यग्रतः कृत्वेति स्वरसाण्डादिरपि इति लक्ष्मीधरः । वस्तुतस्तु यथा नृपाज्ञा तथा कुर्यादिति व्यवहारोऽपि तथैव । रार. १८ राजप्राइविवाकपदयोर्निरुक्ति: वैलेन चतुरङ्गेण यतो रञ्जयते प्रजाः । दीप्यमानः स्ववपुपा तेन राजाऽभिधीयते ॥

  • विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।

प्रियपूर्व प्राडू वदति प्राइविवाकोऽभिधीयते || (१) पूर्वोत्तरपक्षी पृच्छतीति प्राट्, निर्णयं च विशे- पेण वक्तीति विवाक इति यौगिकी तस्य संज्ञेत्यर्थः ।

  • स्मृच. १४

+ न्यप्र., व्यउ स्मृचवत् |

  • सरस्वतीविलासे स्मृनिचन्द्रिकैव समुध्दना ।

यत्तौ तु तावुभौ ); स्मृच.२०,९७ (वाग्दण्डो धिग्दमश्चैव विप्रा- यत्तावुभौ स्मृतौ); बिर.६३० धीनौ... भौ (यत्तावुभौ स्मृता); पमा ३२; वि.६३ ( वाग्दण्डो धिग्दण्डश्चैव विप्रायत्तावुभौ स्मृती ); नृप्र. ४-५ सवि. ६८,१६८ रमृचवत्: ४७० ( थिग्दण्डो वाग्दमश्चैव विप्रायत्तावुभाविमौ ) पृ.; व्यप्र. ३२ (धिग्दण्डस्थ वाग्दण्ड विप्रायत्तौ तु तो स्मृत); व्य. १८ व्यप्रवत् : प्रका.११ स्मृचवत्; समु. धीनौ (यत्तौ). (१) अप. २०१३ सभ्य (सत्य) बृद्धबृहस्पति:; व्यक. १०ऽथ इपि ) : १८ अपवत्; स्मृच. १६; रार.१८ संपश्येत् (पश्येत); पमा. २८; व्यचि. ३ रावत; स्मृचि. ३ पृ.) दवि १५ पू. नृप्र.४ उत्त.; व्यत. १९७पू. व्यसौ. ७ व्यचिवत्: १३; विता. १३ द्विजः (स्थितः) पू. सेतु. ९३पू.; प्रका.८; समु. ५. (२) मा. २८ नृप्र.४; समु. ५. (३) अप.२१३ ड्व (ग्व) कोऽभिधीयते ( कस्ततः स्मृतः) बृद्धबृहस्पति:; व्यक.१० डव (ग्व) कोऽभिधीयते (कस्तु संमतः);