पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (१) अध्यक्षः प्राइविवाकः । व्यवहारदर्शनेऽधि कृतत्वात् । तस्य च हस्ते राज्ञा स्वमुद्रा प्रतिवाद्यानय- नार्थ देयेत्यत एवागम्यते । तत्र प्रतिष्ठिता अप्रतिष्ठिता च सभा निर्णयार्थिभिरेव प्रार्थनार्थदानमानादिभिः कार्या, शास्त्रप्रयुक्त्या वा (?) सभासिध्यभावात् । मुद्रिता शास्त्रिता च स्वाधिकारवशात् राज्ञैव क्रियते । तेन तत्र निर्णयार्थिनां तत्समीपगमनमेव न तु सभाकरणम् ।

  • स्मृच. १८

(२) तथा चायमर्थ:- मे:- या ग्रामे राजग्रामे परि- कल्पितस्थले सभा सा प्रतिष्ठिता । यदा कुत्रापि ग्रामे साइप्रतिष्ठिता । या अध्यक्षप्राविवाकाद्यधिष्ठिता सा मुद्रिता । या राज्ञाधिठिता सा शासिता इति । पूर्व- द्वये चापरद्वयं विशेषणम् | रार. २० सभाया दशाङ्गानि नृपोऽधिकृतसभ्याश्च स्मृतिर्गणकलेखकौ । हेमाग्न्यम्बु स्वपुरुपा: साधनाङ्गानि वै दश || (१) अधिकृतः प्राविवाकः | स्वपुरुषः साध्यपालः । स्मृच. २० (२) गणकलेखकसाध्यपालाख्यराजपुरुषाणामपि सभावस्थानमाह कार्यकथनमुखेन वृहस्पतिः -नृपोऽ- धिकृतेति । अत्र अधिकृताध्यक्षशब्दाभ्यां प्राविवाको गृह्यते । X व्यप्र. ३१ विता. १४ (३) साधनं च सभासदः । पंतदशागं करणं यस्यामध्यास्य पार्थिवः । न्यायान्पश्येत्कृतमतिः सा सभाऽध्वरसंमिता ॥

  • सवि. स्मृचवत् ।

X व्यव्यप्रवन् । (१) शुनी. ४५३७-५३८; अप. २११; व्यक. १०-११ पोऽधि (पाधि); स्मृच. २०; रार. २० व्यकवत्, हातः; पमा.३१ हेमाग्न्यम्बु स्व (सहेमाग्न्यम्बु); व्यनि.व्यक्रवत् दवि. १२ व्यकवतु; नृप्र. ४; व्यसौ. ७ ७ व्यकवत् व्यप्र. ३१; व्यउ १८; विता. १४ नृपोऽधिकृतसभ्याश्च (नृपश्चाधिकृतःसभ्याः)ः प्रका. ११ व्यकवत् समु. ७ व्यकवत्. मिता ( निभा ) ; २१ ऽध्वर (पुंस); संमिता (सन्निभा); (२) शुनी. ४।५३८-५३९ ङ्गं (ङ्ग) यान्पश्येत् (यान्याये) अप. २११; व्यक. १९१; स्मृच. २०; रार. पमा. ३१ ङ्गं ( ङ्ग) यान् (यं); व्यनि व्यसौ. ८ (दशागं कारणं यस्यां सभाम- (१) राजादिभिः दशभिः व्यवहारसाधकाङ्गैः अध्यासिता सभा यज़सभा इत्याह । स्मृच. २० (२) एतत्करणं सभारूपं शरीरं दशाङ्गमित्यर्थः । यस्यां सभायां शरीरतुल्यायां पार्थिवः क्षेत्रज्ञ इव अध्याय अधिष्ठानं कृत्वा । अनेन क्षेत्रज्ञः शरीरमिंच साङ्ग सभां राजा अधिष्ठाय अन्तर्यामिवत् सर्वचरितानि पश्यन् तदनुरूपस्य फलस्य भोक्ता दाता च भवतीति सूचितम् । व्यप्र. ३१ एंपां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ || हेमाग्न्यम्बु दृशौ हृच्च पादौ स्वपुरुषस्तथा । सभोपविष्टा नृपादयो यस्याङ्गानि तमङ्गिनं व्यवहार पुरुषरूपेण परिकल्पयति स एव - एपामिति । पमा ३५ दशाङ्गानां कार्याणि देशानामपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् । वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः || स्मृतिविनिर्णयं ब्रूते जयं दानं दमं तथा । शपथार्थो हिरण्याग्नी जलं तृपितक्षुब्धयोः ॥ ध्यास्य पार्थिवः); व्यप्र. ३१; व्यउ. १८; विता. १५ ( एतदशाम- करणं सा सभाऽध्वरसंमिता); प्रका. ११; समु. ७ गं (ङ्ग). (१) व्यक. ११; रार. २० स्मृतः (कृत:) हृच्छ ( दृष्ट ) पुरुष ( पुरुषा) क्रमेण हारीत:; पमा ३५ (मान्यवरुपाः पादौ च पुरुपस्य च); व्यनि. एपां ( तेषां) मुखं (मुख:) स्मृतः (कृतः) पस्तथा (पास्तदा); दवि. १२ पुरुष (पुरुष); व्यसौ. ७-८ स्मृत: (कृतः) हृच्च (ऊरू); व्यप्र. ३१; व्यउ. १८; विता. १४; प्रका. ११; एषां (तैपां) स्मृतः (कृतः) हृच्च (नत्र); समु. ७ प्रकावत्. (२) शुनी. ४५३९५४०; अप. २११ भ्या: (भ्यः) काः (क:); व्यक. ११; स्मृच. २०; रार. २० हारीत:; पमा. ३१ व्यनि कार्य (कार्या:); दवि. १२ उत्त: नृप्र.४; व्यसौ. ८ चे (वें); व्यप्र. ३१ उत्त.; व्यउ.१८; व्यम. ३ उत्त. विता. १४; प्रका. ११; समु. ७. (३) शुनी. ४५४०-५४१ थाँ (थे) जलं (अम्बु); अप. २११ जयं (जय) र्थों (थें) जलं (अम्बु) क्षुब्धयो: (जन्तुषु); व्यक. ११ जयं (जय) थौं (थें) जलं (अम्बु ) ; स्मृच. २० ( शपथायें हिरण्याग्नी तृषितक्षुब्धयोर्जेलम् ); रार. २०-२१ दमं ( दमः) र्थों (थे) जलं (अम्बु ) हारीत; पमा. ३१ जयं (जय) दमं (धनं) क्षु (लु); व्यनि. स्मृचवत्; दवि व्यकवत्; नृप्र. ४ ; व्यसौ.