पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभां

वृहस्पतिः सभास्तन्निवे्च दगेमध्ये गृहं कुयात्‌ जखबरक्षान्वितं पृथक्‌ ।

प्राग्दिशि प्राङ्मुखीं तस्य टक्नण्यां कल्पयेत्‌

सभाम्‌ ॥ (१) गहं राजग्हम्‌ । तस्य प्राग्दिरि धर्माधिकरण- भूता सभा । सा च वास्तुशाख्रलक्षणोपेता कर्तव्या |

पमा. २२

(२) आदित्यचन्द्रादिदेवतायुक्तां खोकपालयुक्ता कल्पयेदिति । व्यनि. (३) सेव च धर्मायिकररणम्‌ | व्यम.२

मांस्यधूपासनोपेतां वीजरललसमन्विताम । प्रतिमाऽऽलेख्यदेवेश्च युक्तामगन्यम्वुना तथा ॥ राज्ञः समभप्रचदवि

प्रातरुत्थाय नपतिः शौच कृत्वा समाहित गुरून्‌ उयोतिर्विदो वैद्यान्‌ देवान विप्रान्‌ पुरोहितान्‌ ॥ यथाहंमेतान्‌ संपूञ्य सुपुष्पाभरणाम्बरैः । अभिवन्य च गुवादीन्‌ सुमुखा प्रविरोत्सभाम्‌॥

ॐ व्ध्रप्र. पमावत्‌ । (१) व्यक.१८ दिदि (दिर); स्थ्रंच. १९ ब्रक्ाचितं पृथक (मभ्याच्छतं पृथु); पमा.२१ न्वितं वनं); च्य्रनि. दक्षण्यां (करया्णी); स्मरचि. ३ कल्प (लक्ष); व्यमा. १३ पृथक्‌ (महान्‌); व्यप्र.८ ; उ्यङउ.५; व्यम. र न्वित (त्रित); राका. वेता. १ न्वितं पथक्‌ (चितं नृपः) गदनरत्े बृहस्पतिः; प्रका. १० रमन्‌; ससु.७ स्मृचवन्‌ ) व्यक. १८ पपा (धमा); स्ष्व.१५; पमा.२२ (त्नाम्बु); बय्रनि. तथा (नदा); स्मूचि. ३; व्यसौ. १३; उ्रभ्र.८ देवे (दवे); विता. रः प्रका.१०; समरु.७.

(२) स्मच. १६ समाहितः (विधाननः): १९५; पमा.२२ गुरून्‌ (गुर) विदो (विदं); सवि.६२ उसत.: ६५ प्रान्‌ (प्र) पं रमृचवत्‌; प्रका.७ रणरचवत्‌; समु.७ स्मृचवन्‌ . परा- सरमाधवे तु बृहस्पतेः कात्यायनसय वति सन्देहः, उमयसन्दर- मान्‌।

(४) स्द्च.१६ मुगृखां (प्रमुखः): १९ मुखां (मुखः); पमा.२२; सवि. ६२,६५ र: (रः) मुखां ( मुखः); प्रका, ° मुखां (मुखः); समु. ७ प्रकावत्‌ .

ष्य, का. ७

[£ य

1 ॥ 1

४९ (१) अत्र दृपतिः प्रविदोदियन्ययः } पुरोदितानिति वहुवचनं पाशानितिवत्‌ कमत्वमाचस्याभिधायकं ने तु बहुत्वस्यापि | पुरोहितस्थकत्वात्‌ । नपपिरपि व्राह्यणादि.

सहितः प्रविदीत्‌ | न्स्मृच.१९ (२) प्रपिदय च विद्ररद्िमन्त्रिभिः सह कार्वाण्यनु- संदध्यात्‌ । पमा.२२

राजममभ्थाद्ानां सम दगानां स्यानानदरद्ः प्वामुखस्तूपविदीद्राजा सभ्या उदद्मुखाः गणकः पश्िमास्यस्तु रेखको दक्षिणामुखः॥ अन्येषां पुनयधासौकयमुपवेदानम्‌, नियमामावात्‌ | स्मृच, ९० दिरण्यमभ्निरुदकं धर्मञ्चाख्राणि चैव हि। तन्मध्ये सापयरद्राजा पुण्यानि च हितानि च॥ [ए व्रतिठितेमुद्रनसा शिवाश्च; माः प्रतिष्ठिताऽप्रतििता मुद्रिता शासिता तथा। चतुर्विधा सभा प्रोक्ता सभ्याश्च तथाविधाः। आरण्यकादिस्थानत्रय या समभा सासप्रतिप्रिता, प्रायेण देशान्तरगमनयग्यव्वात्‌ । उभमयवासिप्रभूतिपु ददामु स्थानेषु तदभावात्‌ प्रतिष्ठिता | कस्धाने पुन मद्राहस्ताध्यक्षसादिव्यान्भुद्रिता । नृपस्नि ठु यास्त नि्रन्त्रकत्वात्‌ शाश्रता | स्मृच्र.१८ प्रतिष्ठिता प्ररे मामे चखानामाऽप्रतिष्ठिता । मुद्रिताध्यक्षसंयुक् राजयुक्छा च शासिता ॥

>< सवि. स्मृचवत्‌ ।

(६) स्मच.२०; पमा. ६५; नत्र.“ सनू५ (दाप); ञ्यम, ३; विना.१६ वा (वानि); प्रकरा. १६ मितावत्‌; समु.७.

(२) स्मुच.५५; प्रका.१६; समु.५.

(३) जप.२।१ ऽप्रलि्िता(स््रा न); च्यक. १०; स्मच. १८ सिता (खिता); रार.-२० मुद्धिना (सुमद्भिता) तथा (समा) हारीतः; पमा. २८ र्मचवत्‌; व्यनि.ऽरनिष्ठिना (चला चैव); नूमर.४ सिता (लिता) तथाविषा(नतुर्विपाः);व्यस्री.७ स्मृच वत; विता.१३ पवत; प्रका.-५ स्मृचवन्‌; समु.७ स्मृचवन्‌.

(४) अप. २।९; च्यक. १८; स्ण्रच.१८ यासि (लालि);रार. २० चसानामा (नानाामे) दरतः; पमा. २४ यासि (शासि); व्यनि.; सति.६८ दानि (दालन (नु) स्मृतिः; व्यसौ. ७; विता-१२-१४ चलानामा (बलल्स्ा चा) ध्यक्ष (चार्थ); प्रका (

पमावत्‌; सममु, ७सविवन्‌