पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

व्यवहारकाण्डम् भूत्वा शेषसभ्यान् स्वावष्टम्भेन निष्प्रभान कृत्वा रागादि (१) इत्यत्र व्यवहारदर्शनागतोऽपि लोकः सभ्य वशादन्यायवादिन एव पक्षपातात् जयं ददाति, तत- जनो जनशब्दादवगम्यते । अत्र व्यवहारे निष्पन्ने सर्वे स्तमेवैकं आत्मशुद्धिपरैः सभ्यः सूचितं राजा विनयेत् । सभ्याः तथा सर्वोऽपि सभ्यजनः साधु तदस्य लोकोऽपि अथ सर्वेऽपि कृतकोशपानादिसमयस्था एकवाक्यतया साध्वेतदिति मन्यते जानाति, स एव व्यवहारो निःशल्यो अन्यायजयप्रदा भवन्ति, ततः सर्वेऽपि राज्ञा विनेयाः ज्ञेयः । अतोऽन्यथा विपरीतस्वरूपः सशल्य एवाऽवमदण्डं ग्राह्याः । एकवचनमपि जाल्याख्यायां बहुवचन- न्तव्यः । अभा. ३१ वाचकमेव भवति । यथा संपन्नो यव इति । यथा पक्को (२) सभासदां च परस्परानुमतिव्यतिरेकेण न व्रीहिरित्युक्त पक्का व्रीहय इति संवध्यते। अभा.१८ व्यवहारो निःशल्यो भवति । यथाह नारदः-'यत्र . (२) योऽन्यथा वदेत् तं पापमित्येव सिद्धे सभ्योऽ सभ्यो जन' इति । मिता. २।९१ सभ्य इति वर्वाति । तस्यैतत्प्रयोजनम्-असभ्याण (३) सभ्यानां विप्रतिपत्तौ तु-- 'द्वैधे बहूनां दण्डेन विनयेदिति । नाभा.१५८ वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्य ___प्राविवाकेन विवादशल्यमुद्धरणीयम् ये गुणवत्तराः ॥ इति साक्ष्युक्तं ज्ञेयम् । विता. १२३ यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तिभिः । सत्सभालक्षणम् प्राड्विवाकस्तथा शल्यमुद्धरेद्व्यवहारतः ॥ न सा सभा यत्र न सन्ति वृद्धाः । (१) यथा नष्टशल्यमदृष्टमपि दुःखोद्धरणीयमपि वृद्धा न ते ये न वदन्ति धर्मम् ॥ भिषग्वेद्यः स च विद्वान् शल्योद्धरणप्रयोगकुशलः वह नासौ धर्मो यत्र नो सत्यमस्ति । प्रकारं यन्त्रतन्त्रप्रयोगयुक्तिभिः शल्यमुद्धरेत् । एवमेव न तत्सत्यं यच्छलेनानुविद्धम् ।। प्राड्विवाकः पापशल्यं व्यवहारान्तर्गतमनुपलक्ष्यमपि (१) एवमत्र क्रमाक्रमं तारतम्येन छलरहितस्य व्यवहारयुक्तिभिरुद्धरेदिति । अभा.३१ मत्यस्यैव प्रतिष्ठा दर्शिता इति । एतत्सभालक्षणमभि(२) व्यवहारेण, वादिप्रतिवादिसाक्षिवचनयुक्तिभिः। हितम् । अभा. ३१ नाभा.११७८ (२) न सा सभा । सभामसभेति ब्रुवन् सभाकाय (३) शल्यं च धर्मस्याधर्ममिश्रणम् । व्यप्र.२४ नास्तीति ब्रवीति । यथा पुत्रेऽपुत्राभिधानम् । न तत्र सभ्यानां मतभेदाभेदकृती सशल्यवादनिःशल्यवादी प्रवेष्टव्यं यस्यां न सन्ति वृद्धाः ज्ञानवृद्धाः, न पलितैः। यंत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते। न हि पलितैर्धर्मः शक्यः परिच्छेत्तुम् । तथा च न हायस निःशल्यो विवादः स्यात् सशल्यः स्यादतोऽ नैर्न पलितरित्यायुक्तम् । तथाभूता अपि नैते वृद्धा ये न्यथा ॥ रागादिना न वदन्ति धर्म न्याय्यम् । नासौ धर्मो यत्र (१) नासं.१।७८; नास्मृ.३।१६ युक्तिभिः ( शक्तितः); सत्यं नास्ति । सत्याभावे, न भूतं नीयते । सत्यं च तन्न अभा.३१ नास्मृवत्; अप.२।३ ग्विद्वानु (कायादु) भिः भवति यच्छलेन मिश्रम् । तस्माज्ज्ञानिभी रागादिरहितैः (तः); व्यक.१० अपवत्, नारदहारीता; स्मृच.१४ विद्वान सत्येन धर्ममहिंसद्धिछलस्पर्श वर्जयित्वा भतं द्रव्य(कायादु); पमा.२८ अपवत् ; स्मृचि.३ युक्तिभिः (शाक्तितः) मिति। नाभा. १९८० स्तथा (स्ततः); व्यप्र.२४ अपवत् ; प्रका.६ अपवत् ; समु.. ५ अपवत्. मितावत् ; प्रका.१२ मितावत् ; समु.८ मितावत् . (२) नासं.१।७९; नास्मृ.३।१७; अभा.३१; मिता. (१) नासं.१९८० वृद्धा न ते (न ते वृद्धा) नो(न); नास्मृ. २।९१ स्यादतोऽन्यथा (त्वन्यथा भवेत् ); व्यक.१५, स्मृच. ३।१८ ; अभा.३१; मभा.१३३१४ नासंवत् अप.२४ न सा २१ मितावत् ; रार.१९ वादः (चारः) दतो (दितो); दवि. (नासो) नो (न) व्यासः; व्यक्र.१५ नासौ धर्मो (धर्मः स १६ सभ्यो (सभ्य) दतो (दिता); व्यसौ.११; व्यउ.४४ नो) नो (न) (सत्यं न तद्यच्छलमभ्युपैति); स्मृच.२३ मासं. सर्वः (सर्व) शेष मितावत् ; विता.१२२ निःश (विश) शेपं वत् ; व्यनि. नासंवत्; व्यसौ. ११ व्यकवत् .