पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभा

विभक्तं भवति } तस्य पापस्य पादो गच्छति कतारं, पादः साक्षिणः, पादः समासदः सर्वान्‌, पादो राजानः मृच्छति राजानं गच्छतीत्यथः । यदा पुनर्निन्दाऽहं एव निन्यते-असत्यस्य पराजयः क्रियत इत्यथः । तदा राजा भवत्यनेनाः अपापः । सभासदोऽपि तस्मात्यापाद्विमुच्यन्ते। तत्सर्वमेत्ैनः कतीरमेवेकं प्रतिपद्यते । अन्यायकतोरः

मित्यथः। अमा.३० (२) कर्तारं वादिनं, राजपदं विवेचकपरं, अनेना; निष्पापः | व्यत.२०५

अयथाथवादिसभ्यनिन्दां अन्धो मल्स्यानिवाभाति निरपेक्षः सकण्टकान्‌। परोक्षमथेवैकस्याद्वापते यः सभां गतः ॥ (६) अत्र व्यवहारशास््राध्ययनस्याऽनध्ययनसय माहात्म्यमुप्रवर्गितं किल | यस्य चक्षुरिन्द्रियं भवति निमय च, स॒ वक्तरजिब्दाताटुमेदिनो मद्स्यकण्टकानपनीय मद्स्यानेवाश्चाति । यः प्रनरन्धः स कण्टकातिव्याप्तान तदपनयनासम्थः निरपेक्षः सक्रण्टकानेव मत्स्यानश्नाति। ण्यं शास्रचश्रुः । परोक्षमशवेकल्यात्‌ अर्धासामर््यात्‌ मापते यः सभां गत इति | अभा.३० (र) अर्थवेकस्यात्‌ अर्थत्यानवगमात्‌ | व्यक. १५ (३) यथान्धो मल्स्यान्‌ सकण्टकानश्नाति | अन्ध ग्रहणं चक्षुष्मान्‌ कदाचित्‌ वजयेत्‌ । तदभावात्‌ फल कार एव चेतयते । एवं निरपेक्षो धमनिपेक्षः परोक्नमनुपन्ध प्रमाणरपरिच्छिनन अथवेकय्यात्‌ | अथ वैकस्य तच्वानुपकन्धिः । अनुपलभ्य तत रागादिना यथेष्टं भाप्रते समागतः | यथान्धः सुखा मांस विद्यमाने कण्टकान्‌ मक्षयन्‌ दुःखमवाम्रोति सुख चन लभते, एवमभूतं वदन्‌ सुखदेतो मांसखानीये भूतें विद्यमाने कण्टकसखानीयमभूतं वदन्‌ दुःखेन युज्यत सुखेन च वियुञ्यते । तस्मादमृतं वजयेदित्यभूतनिन्दा | नाभा. ५।५६ तस्मास्सभ्यः सभां प्राप्यं रागद्रेपविवर्जितः। वचस्तथाविधं त्रूयाद्यथा न नरकं व्रजेत्‌ ॥ तस्नादेतत्सवमवधायं सभ्यः समास्थन प्राप्य राग (१) नासं .१।७६ समां ( समा); नास्मू.३।१४; अभा ३०; उ्यक.१४ नारदहारीते. (२) नासं. १।७७ तरंजत्‌


द्रेमयिवर्जितो मृत्वा तारा मपश्नपनिन वचो व्रयात्‌ , यथा नरके न गच्छेत्परकीयदोपसमथनपातकादिति। अभा, २१ पक्षपातो एव {नणयः कायः पश्चानुरपाये कास्तु सभ्यैः का्मैविनिश्चयः। अनुत्सारितनिर्णिक्ते विधः प्रेत्य चेह च॥ यदा निर्णयकाखो मवति लः तदा वादिप्रति- वादिनोः पक्षैः सर्वैस्तन्षणसंवध्यमानकरैः सह द्रावप्युप्तार्य सभ्यैः निर्णयः कर्तव्यः | यदा पुनः अनुत्मारितपक्षयो; परत्यश्चयोरेव सभ्याः निणै्यं पयारोचभित्वा प्रयच्छन्ति, तदा तयोय एकः प्रततावसन्नः तैः करतुममित्रेत एवा. करतप्रपिमूनिवद्र एव किञ्चिदन्तसायमुपाद्यति राजः कारणिकानां च । तेनैव वरिप्रेनाऽधनायादैहिकवियेधः दुष्टनिग्रह रिष्टप्रातिपाव्याच पारत्रिक्रमिरोधः प्रपद्यत इ्ति। अभा.२७ रागाज्ञानरोभर्दुटे व्पवहारनिषयि मभ्यदण्डः

दुद्र व्यवहरि तु सभ्यास्तं दण्डमाप्नुयुः । नहि जातु चिना दण्ड क्चिन्मार्गऽवतिषएठते* ॥ रागादृज्ञानतो वाऽपि टोभाद्रा योऽन्यथा वदेत्‌ । समभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेन्नृपः>‹॥ (६) रागात्‌ पूव्रलभूनक्रोधात्‌ | अज्ञानतो मूग त्वात्‌ । सखोभादुपचागत्‌ । यतस्तती वा हतोर्याद्ग्यथा वदेत्‌ | स्याधविपरीतमिंस्यथः | स समभ्योत्सम्पो विज्ञेयः| समायोग्यो न मवतीस्थः । तं पापं परिनयेन्नृपः इति | अग्रं च व्रहमध्यादेक एवोक्तः | एकवचनं क्रथमक्तम्‌ | उच्यत समाधिः। य्रदि बहनां मध्ये एकर एवाहकारी

  1. ठाख्पासयरदः सथलादिनिदृलश्च प्रनन्योवि द्रष्टव्यः ।

> अस्य छकख अपदक्न्यास्यान (सयाम ( यारथर. २।४) इत्यत्र अपरां (षृ. ५) द्रष्टव्यम्‌ | ( पेत्‌ ); नास्म्रु.२।१५; अभा.२६; स््च.२२ नासेतत्‌; व्यया.१० नया (कुया); प्रकरा. १२ नासंवत्‌ ; समु.८ नासवत्‌ .

(१) नास्ु.२।८२ (पक्षानत्पा्यं तु सभ्यैः कार्यो विनिश्चयः सदा); अभा.२७ चह (नदह),

(२) नास्मर.१।६६. (३) ना.१।५८ ; न्नपः (भ्टृङम्‌); नास्म. १।६७; अभा-.१८; अप.२।४ नासवत्‌; श्मूच.२२ लोमाद्वाया (वो लोभाद)न्नृपः (न्दुशम्‌ ); पमा.३३ स्मृचवत्‌; द्यरनि. नासवत्‌; प्रका.१३ स्मृचवत्‌; सम्मु.° स्मरूचवत्‌.