पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ व्यवहारकाण्डम् पूगस्वरूपमुक्तं सर्वेषां हीनवर्णानां संघातो गणः अत एवं पूरा श्रेणिगगादीनामिति प्राग् उक्तं, तथापि तत्स्थाने मुनिद्वयप्रामाण्यादुभयोर्विकल्पेन ग्रहणं, अत एवं चतुर्गामिति व्याख्याकृदुक्तिसंगतिः । यद्वा गंगा- चेति चेन तद पूगानां समुच्चयः । मूले अथशब्दस्य चार्थस्य पूगा इत्यत्रान्वयेन तद्ग्रे तेन तेषां समुच्चय इति एकवाक्यतैव, नारदेन पुनरित्यादि वदता व्याख्या कता प्रागुक्तचतुष्टयं नाभिमतमिति सूचितमेवेति बोध्यम् । सोत्तरेति । सभायां साधु सभ्यः उत्तरश्चासौ सभ्यश्च तत्सहितेनेत्यर्थः । पूर्वसभ्यतो भिन्नोत्कृष्टमभ्ययुक्तेनेति यावत् । बाल नारदः कुलश्रेणिगणाधिकृत नृपाणां व्यवहार निर्णयेऽधिकारनारतम्यम् कुलानि श्रेणयश्चैव गणाञ्चाधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् + || (१) यदा व्यवहारप्रतिष्ठा अर्थप्रत्यर्थिनः परस्परं सुचिरमपि विवदतोर्न निर्णयो भवति, तदा कुलादय- स्त्रयः पदार्था व्यवहारप्रतिष्ठाहेतवः | उत्तरोत्तरगरीय स्वेनैते समुद्दिष्टाः । तत्र कुलानि कतिचित्पुरुषगृही तानि | श्रेणय: प्रधानवणिकप्रतिबद्धाः प्रकृतयः । गणा ब्राह्मणादिसमूहाः । अधिकृतो धर्माधिकरणे नियुक्तः प्राइविवाकः । नृपः स्वयमेव प्रजापाल । एतेषु स्थानेषु व्यवहाराणां निष्पत्तिः प्रतिष्ठामुखेनैव भवतीति । गुत्र- +अत्रत्या मिताक्षरा बालम्भट्टी च 'नृपणाधिकृता' इति (यारगृ. २१३०) याज्ञवल्क्योके द्रष्टव्या | (१) नासं.१।७ तो नृपः (ता नृरै:) णां (रथ) भ्यस्त (पामु); नास्मृ. ११७३ अभा. ६६ मेधा. (क) ८/२ गणा (गुणे); मिता. २।३० गणा (पुगा) (पूर्वेषाम् ) रम् (राम्); व्यमा २८० णाश्चा (णस्त्व) मनुकात्यायनी; अप. २।३० भ्यस्तु (पामु); स्मृच.१९ वेभ्य (सर्वेपासु); पमा ४२ स्मृचवत्; व्यनि. अपवत्; दवि.१६ श्चाधि (स्त्वधि); नृप्र. ८ कृतो (कृता) गुर्वेभ्यस्तू (पूर्वेपासु); सजि.६८ राणां गुर्वेभ्यस्तू- त्तरोत्तरम् (रस्य पूर्वेभ्यश्चोत्तरोत्त(); व्यसौ. ९ श्वाधिकृतो नृपः (स्त्वधिकृतास्तथा) स (श्चो) रम् (र:); व्यप्र. २९ गणा (गण) क्वतो (कृता) गुर्वेभ्यस्त (पूर्वेषामु); व्यउ १९ कृतो (कृता) गुर्वेभ्यस्तू (पुर्वेषामु); विता. १८ तो नृपः (ता नृप) भ्यस्तु (फामु); प्रका. ९ अपवत्; समु. ७ अपवत्. भ्यस्तूत्तरोत्तरमिति | एभ्य: स्थानेभ्य उत्तरोत्तरं व्यव हारनिष्पत्तिस्थानं गुरु प्रधानमित्यर्थः । अभा.६ (२) तथा हि पठितं कुलानीति । तत्र कुलानि बन्धुजन समूह: । तैर्या व्यवस्था कृता ततो न विचलितव्यम् । अथ तत्र तैस्याः विचलिताः स्युः तवैतेऽधिकतरं संबन्धिन इति वदद्भिस्तु ततः श्रेणिषु निवेदितव्यम् । श्रेणयः समान- व्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्योऽधिक गुरुत्वम् | बान्धवा हि ज्ञातिधर्मभयाद्विचलितं न निय च्छन्ति । श्रेणयस्तु राजगमनेन, श्रेणिधर्मा राजपुरुषप्रवे शात् परिभवनीयत्वेन नश्यतीति अविचलनार्थं प्रतिभू ग्रहणपूर्वकं विचारयन्ति य एतस्माद्रिचलन्ति परिषदि दण्डो दातव्यश्चलितुं वाऽपि त्वया न देयमिति । गणा गगशधारिणो गृहप्रासादादिकरा मठवाहा गादयश्र । ते स्वगणिनां व्यवहारं च पश्येयुः । तत्राविचलार्था उप- सदः कर्तव्याः । पूर्व समानकर्मजीविन एकाकिनोऽपि, इमे तु संभूयकारिण इति विशेषः । श्रेणिभ्यः संभूय- कारितया विवादिनो भूमिज्ञत्वात् । अन्ये तु कुलानीति मध्यस्थपुरुपानाहुः । ते हि कार्याभ्यन्तरा अश्रेणिकृता एच निर्णेतारः । अधिकृतः त्रैविद्यो विद्वान् ब्राह्मणः तस्य हि धर्मसंकटेषु प्रवक्तृत्वं विहितम् । तस्य पूर्वेभ्यो गुरुत्वं वैदुण्यात् । नृपस्यापि गुरुत्वमतिशयशक्तित्वादतः स्वयं विदुषा नृपेग निर्णते नास्त्येतत् । 'मन्येताजि तोऽस्मीति यो न्यायेनापि पराजितः। द्विगुणं दण्डमास्थाय तत्कायें पुनरुद्धरेत्' इति || ( यास्मृ. २३०६ ) अन्येषु करणे वेतद्भवति । तत्र ह्यस्ति वचनावसरो नाधिकृतैः सम्यक् निर्णीतम् । राज्ञा तु विवेचिते किं वक्ष्यतीति । अर्थान्तरं, नृपैरधिकृतो राजस्थानीय ब्राह्मणः । मेधा ८२ (३) दुर्बलेन व्यवहारे दृष्टे भग्नस्य पुनर्न्याय प्रार्थ यमानस्य न्यायो गुरुणा द्रष्टव्यः । न तु गुरुणा घंटे दुर्बलेन, राज्ञा दृष्टस्तु नान्यैः । किन्तु स्वयमेव विचार येत् । भ्रमादिनिरासार्थमन्यो वा नृपतिस्तद्देशीयः । तत्तु प्रथमनिर्णयस्थानोक्तभापोत्तरपरामर्शादेव भाषोत्तरं ग्राह्यम् । असम्यग्दर्शन निमित्तत्वात् स्थानान्तरग्रहणस्य । अन्यथा एकस्मिन्स्थाने मिथ्योत्तरेण भग्नस्य पुनः प्रत्य- १ ताश्च. २ (०). ३ दि. ४ न. ५ (०).