पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा वस्कन्दनमुत्तरं स्यात् । तदा च 'क्रियां बलवती मुक्त्वा दुर्बलां योऽवलम्वते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम्' ॥ इति कात्यायनवचनेन विरुध्येत । व्यमा. २८१ । (४) कुलानि उभाभ्यामानीता नीतिज्ञाः । श्रेणयो वणिगादयः । अधिकृताश्च नृपैः, स्थानेषु राजभिः स्वामित्वेन नियुक्ताः । नृपा इति पाठे राजानश्च । प्रति- निष्ठ॒न्यस्यां व्यवहारा इति प्रतिष्ठा । प्रतिष्ठाशब्दः प्रत्येकमभिसंबध्यते । एषामन्यतमेन वर्गण शास्त्रोक्तेन विधिना स्वसमयेन वा निर्णीतो व्यवहारः सिध्यति । उत्तरोत्तरं पूर्वस्मात् पूर्वस्मात् गुरुतरं भवति प्रमाणतरं भवतीत्यर्थः । एवं ब्रुवतैतदुक्तं भवति -- अर्काकू पुन- दर्शनप्रसङ्गोऽस्ति, नृपेण तु दृष्टे तत उत्तरस्य गुरुतर- स्याभावात् पुनः प्रसङ्गो नास्तीति । नाभा १९७ (५) अत्र नृपग्रहणं प्राइविवाकोपलक्षणम् । नृपा- धिकृतापेक्षया तस्याधिकत्वात् । तथा च नृपाधिकृत- कृतः प्राविवाकसविधे, तत्कृतश्र नृपसविधे परावर्तत इत्यर्थः । व्यप्र. २९ प्राविवाकलक्षणं प्राइविवाकपदनिरुक्तिश्च अष्टादशपदाभिज्ञः पड़भेदाष्ट्रसहस्रवित् । आन्वीक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ।। विवादसंश्रितं धर्म पृच्छति प्रकृतं मतम् । विवेचयति यस्तस्मात्प्राडूविवाकस्तु संस्मृतः ।। नारदेनापि ब्राह्मणे बहुश्रुतत्वं प्रपञ्चयता विधानान्तरे- णेयं संज्ञा दर्शिता- अटादशेत्यादिना । एवमुभाभ्यामपि यौगिकाख्योक्त्या एव अर्थादस्य कार्यमप्युक्तम् । स्मृच. १४

  • शेषं 'नृपेणाधिकृता' इति ( यास्मृ. २।३०) लोकोद्भुत-

मितावत् । (१) मेधा. ८/९ (अष्टादशपदाभिशं प्राविवा केति संज्ञितम् । आन्वीक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम् ।।); स्मृच. १४ षड्भे (तद्भे); पमा.२८; प्रका.६ स्मृचवत् ; समु. ५ रमृचत्रत्. (२) स्मृच. १४ तु सं (ततः); पमा. २८; प्रका.६ वाद (वादं) संस्मृ (स स्मृ); समु. ५ संस्मृ (सस्मृ). राज्ञा कीदृशाः सभ्या नियोध्या: धार्मिकान्सभ्यान् नियुञ्ज्यात्सुपरी- क्षितान | व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव || (१) अत्र योऽयं व्यवहारभारः स दुर्विशेषः । विषमपदधर्ममार्ग अजाताऽकृतस्कन्धैः बालउपमकैरित बालबुद्धिभिः निर्वाहयितुं न पार्यते । अतो व्यवहारभर वोढुं शक्ताः सवा इव शास्त्राचारलोकाचारहटपरम्पराः प्रौढमतयो ये तान् धार्मिकान् राजा नियुज्यत्सुप रीक्षितान् कृत्वेति । अभा. २९ (२) सभ्यान् कुर्वीत व्यवहारदर्शनार्थं सभायां स्थिति यथा न त्यजन्ति तथा अर्थदानमानप्रभृतिनोपायेन नियुञ्जीतेत्यर्थः । (३) व्यवहारोऽत्र विचारः । (४) सुपरीक्षितान् सम्यगुपधाभिः शुद्धान | राजा तु स्मृत. १५ रार, २२ नामा. १९६८ (५) इति नारदीयसामान्योतिरपि उदाहृतवच नोक्त विशेषपरा | अत्र च नियुञ्ज्यादिव्युतः सभासदां नियोज्यत्वम् ।...तेनात्र पुरोहितप्राइविवाक नियुक्ता- नियुक्तब्राह्मणपुग श्रेणिगणादीनां वणिजां धनिकानां च सभ्यत्वमिति ।... एतेषां सभ्यानां तु दण्डे नाधिकारः किन्तु निर्णयमात्रे | Xव्यउ.१७-१८ धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः || (१) अत्र सभासलक्षणमभिहितम् । इह धर्मशास्त्रेषु x नियुक्ताऽनियुक्तविषय: 'श्रुताध्ययनेति' ( यास्मृ.२१२ ) याज्ञवल्क्यश्लोकीय मितावत् । तथा व्यवहारप्रकाश विवादताण्डव च नियुक्तानियुक्तविषयों मितावत् ।

  • व्यवहारोद्योते अनियुक्तपर एष श्लोकः ।

(१) नासं. १९६८; नास्मृ. ३१४; शुनी. ४५२५-५२६ ट्र्स (पुङ्ग); अभा.२९; व्यक. ११; स्मृच. १५ नियुञ्ज्यात् (कुर्वत); रार. २२ द्भवा (दुषा) ?; व्यनि.; स्मृचि. ३ सद्गवा (पुङ्गवा); व्यप्र. २७ धुरं (i) सहवा (पुंगवा); 'पुंगवा इव' इति स्मृतिचन्द्रिकायां पाठ:; व्यउ. १७ धुरं (धुरां); विता. ८; प्रका. ७ व्यउवत्; समु. ६ स्मृचवत्. (२) नासं. १९६९; नास्मृ. ३१५; अभा. २९; मा. २८०; व्यक. ११; रार.२२; व्याने; स्मृचि. ३; दवि.