पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ धार्थम् । त्रिप्रभृतयस्तु इष्यन्ते एव । साक्षिप्रकरणे चैत- द्वक्ष्यामः । सभामेव प्रविश्याग्ज्यामिति । राजस्थानापत्या संभाप्रवेशस्थानासनेषु तद्धर्मेषु पुनर्वचनं प्रदर्शनार्थं धर्मा- नंतरनिवृत्यर्थं वा । तेन राजस्थाने नोपविशति । मेधा. व्यवहारकाण्डम् ब्रहाग्रहणं स्तुत्यर्थम् । यथा ब्रह्मणः सभा निरंवद्यैव- मियमपीति । मेधा. (२) यस्मिन् स्थाने ऋग्यजुःसामपारगास्त्रयोऽपि ब्राह्मणा राजाऽधिकृतश्च विद्वानवतिष्ठते, हिरण्यगर्भमिव तां सभां मन्यन्ते ।

  1. गोरा.

(३) त्रयो वेदविदो वेदार्थविदः । एकैकवेदस्य एकैकेनाध्ययनात् । प्रकृतोऽधिकृतः । सभां निर्णय- योग्याम् । मवि. प्रकृतः अधिकृतः प्राविवाकः । स्मृच. २० (५) त्रय इत्युपलक्षणम् । अधिकानामपि स्मृत वात् । तच्च वक्ष्यते । अधिकतो विद्वान् प्राड्विवाकः। अत्र 'प्रविशेत्सभाम्' 'सभामेव प्रविशेत्' इत्यादि- वचनात् सभा मुख्य व्यवहारदर्शनस्थानम् | अन्यानि अपि अमुख्यानि व्यवहारदर्शनस्थानानि भृगुवंचना दवगन्तव्यानि । (६) इदं सर्वसाधारणं स्थानम् । व्यप्र.८ +व्यउ. ५ (७) राज्ञः संमतो राज्ञः स्वभावानुकारी । भाच. शुद्रो न्यायनिर्णये नाधिकारी, किन्तु क्षत्रियांदयो द्विजा एव जीतिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन ॥ (१) उक्तं ब्राह्मणैः सह धर्मनिर्णय कुर्यात्, मन्त्रि- भिश्च मन्त्रज्ञैः, तत्र मन्त्रिणां जातेरविशेपितत्वात् शुद्रा अपि सभां प्रविष्टा मन्त्रित्वादनुज्ञातव्यवहार निर्णयास्त गतां धर्मव्यवस्थां कथंचित्संस्कृतबुद्धयो ब्रूयुः 1 न च सर्वत्र व्यवहारे स्मृतिशास्त्रपरिज्ञानमुपयुज्यते, येन तदभावादर्थलुप्तत्वादनर्थकः शूद्रप्रतिषेध आशङ्क्येत । तथा हि जयपराजयकारणानि लौकिकप्रमाणवेद्यान्येव साक्ष्यादीनि, अयं साक्षी धार्मिको, न चैतस्य केन + ममु., मच. गोरावत् । X शेषं स्मृचवत् । (१) मस्मृ.८/११ क., ख., ग., घ. पुस्तकेषु 'राशश्चाधि - चित्संबन्धेन संबन्धी । अयं त्वसाक्षी असकृद्दृष्टव्यभि चारत्वादित्येवमादि शक्यते व्युत्पन्नबुद्धिना स्वयमुत्प्रे- क्षितुं, न स्मृतिशास्त्रैकगोचरः । अतः प्राप्तस्य प्रतिपे- कृतो' इति पाठः । मेधातिथेस्तु उपरिनिर्दिष्ट एव सम्मतः पाठः । मिता.२।२ पू.; व्यक. ११; स्मृच.२०; रार. २१ श्वप्र (श्चाधि ) ब्रह्म (ब्राह्म); व्यनि. (राजा च प्रकृतो विद्वान् सा यज्ञसदृशी सभा); स्मृचि. ३; नृप्र. ४ पू.; व्यत. १९९ ज्ञश्च प्र (ज्ञः प्रति); ब्यसौ.८ श्च प्र (श्चाधि); वीमि. २१२. पू.; व्यप्र.८ रावत् : २७ पू.; व्यउ. ५ व्यसौवत् : १६ पू.; विता. ३ व्यसौवत् ; प्रका. ११; समु.८. (२) स ब्राह्मणः, सभायां साधुभिर्धार्मिकैर्ब्राहाणैर्युक्तः तामेव राजसभां श्रेष्ठां प्रविश्य, उपविष्टः स्थितो वा, अस्य राज्ञो द्रष्टव्यान् व्यवहारान् संपश्येत् । +गोरा (३) सभां राज्ञः प्रविश्यैत्र न बहिरपि । (४) सभ्यैरेवेत्यवधारणा अन्यनिवृत्यथी । त्रिभि- रिति च पञ्चसप्तसंख्यानिवृत्यर्थम् । स्मृच.१७ मंत्रि. (५) तत्तु (स्मृतिचन्द्रिकाकारमतं तु) अदृष्टार्थत्व प्रसङ्गादयुक्तमित्युपलक्षणत्वमेव न्याय्यम् । व्यप्र.२४ (६) न चाऽयं प्राड्विवाकाद्भिन्न इति शङ्कनीयम् । आग्नेय्यधिकरणन्यायेन (पूमी. ११४१७) सिद्धव्यवहार- दर्शनसंबन्धस्यैव द्वारान्तरसंबन्धमात्रबोधने लाघवात् । अयं च प्राडूविवाकः द्विज एव न शूद्रः, 'यत्र विप्रो न विद्वान् स्यात्' इत्यादि मनूक्तेः । Xव्य उ. १९५ विहितसभास्तुतिः यस्मिन् देशे निषीदन्ति विप्रा वेदविहस्त्रयः । राज्ञश्च प्रकृतो विद्वान् ब्रह्मणस्तां सभां विदुः || (१) उक्तं सभां प्रविश्य व्यवहारान् पश्ये दिति । सभाशब्दश्च लोके गृहप्रासादविशेषे वर्तते 'मयेन निर्मिता दिव्या सभा हेमपरिष्कृता' इति । कचित्पुरुष विशेषसंघटिता सभा इति तन्निवृत्यर्थ सभाया लक्षण- माह । यत्र त्रयो ब्राह्मणा वेदविदः सन्निधीयन्ते । राज्ञश्च संबन्धी प्रकृतोऽधिकृतो विद्वानिति । अथवा प्रकृतो- ऽनन्तर श्लोके सन्निहितः । सा इह सभा अभिप्रेता । १ सभां प्रविश्य.

  • ममु., मच. गोरावत् । + शेषं व्यप्रवत् ।

( १ ) मस्मृ. ८ | २०; व्यमा. २८० तु शूद्रः (शूद्र: स्यात् ); अप. २१२ कामं (वरं); ब्यक. १२; स्मृच. १७; पमा. २९ ; दकि. ३१ कथं (कदा); व्यनि.; स्मृचि. २-३; व्यत. १९८ दिकवत; १ निरवद्यैवेयमपीति.