पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा कादि । तत्र उद्धृतवेष ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारिते- यादि । उद्धताभरणो दीप्तिमद्वहुरत्नालङ्कारो बह्वाहा- रश्च, स ह्यादित्य इव दुर्निरीक्ष्य: सामान्यजनानां विशेष तोऽभियुक्तानाम् । पश्येदिति । सभाप्रवेशस्य प्रयोजन माह । पश्येद्विचक्षणः । । 6 अयं च राज्ञो दर्शनोपदेशो दण्डप्रणयने यथास्था नार्थप्रतिपादनपर्यन्तो भविष्यति । तीवत्पर्यन्तं तस्यैव रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्य अन्येपामसंभावनादनधिकारः । सर्वेषां संशयच्छेदमत्र फलं तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद्विदुषो ब्राह्म णस्यास्त्येव । उक्तं हि ‘ धर्मसंकटेषु ब्रूयादिति ' । तथै- कवर्ग्याणां वाणिज्यकर्षकपशुपालप्रभृतीनां स्वर्गसामयि कार्थविप्रतिपत्तौ अन्यस्यां वोत्कृष्टनिर्णयात्पूर्तिरिति तथा- विधव्यवहारदर्शने नियोगः । कार्यों विप्रतिपत्तिनिरासोऽ र्थिनां, विप्रतिपन्नयोर्हि साम्यं व्यवहारदर्शने राज्ञा कर्त व्यम् । नो चेत् संविदाने को राज्ञः स्वाधिगमे निरोधः । कायकशुद्धौ हि श्वानिरोधवानिति वक्ष्यामः (?) । मेधा. (२) तस्यां सभायां गुरुकार्यापेक्षयोपविष्टोऽन्यथा उत्थितः, दक्षिणबाहुं वासस उद्धृत्य अनुद्धतवेपालङ्कारः कार्यार्थिनां व्यवहारं नियमतो विचारयेत् । ऋगोरा. (३) उद्यम्य उत्तरीयोपरि कृत्वा । विनीतो योग्यो वेपो देहावैकृतरूपमाभरणं च यस्य । अनुद्धतिव्यञ्जकं तदुभयं कुर्यादित्यर्थः । मत्रि. (४) अयं चासनस्थित्योर्विकल्पः शयन चङ्क्रमणनिषे धार्थः । दक्षिणं पाणिमुद्यम्येति प्रावरणार्थ वस्त्रमप्युपवीत वदेव ब्राह्मणसभायां धार्यमिति नियमार्थम् । स्मृच.२३ (५) कार्याणि व्यवहारेऽनुठेयानि । कार्यिणां अर्थि प्रत्यर्थिनाम् । मच. (६) दक्षिणपाण्युद्यमनं कार्यिणामवधानबोधनार्थम् । विनीतवेपाभरणत्वं अभीपणवेपाभरणत्वं तेपामप्रतिभा- निवृत्यर्थमुपात्तम् । व्यप्र. ९ व्यउ.६ (७) हस्तोद्यमनं अभयप्रदर्शनार्थम् । (८) दक्षिणं पाणिमुद्यम्य अप्रावृतदक्षिण इति यावत् । यज्ञोपवीतीत्यन्ये । नन्द.

  • ममु. गोरावत् ।

१ तात्पर्य . २ मात्रम् |. ३ बोत्सुकनिर्णयादूतिरिति. राज्ञा स्वस्थाने ब्राह्मणः प्राविवाको नियोज्य: यंदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुञ्जयाद्विद्वांसं ब्राह्मणं कार्यदर्शने || ३१ (१) 'अष्टादशपदाभिज्ञं प्राविवाति संज्ञितम् । आन्वीक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम् ॥ कुन चिदतिपाति कार्यान्तरव्यासङ्गादपाठवाहा, यदि स्वयं न पश्येत्तदा विद्वान् ब्राह्मणो नियोज्य: । विद्वत्ता या व्यवहारविषया सा तदधिकारत एव अर्थगृहीता। न हि यो यत्र जानाति स तत्राधिकारमर्हति । धर्मशास्त्रपरिज्ञानं तु रागद्वेषदोण विपरीतार्थावधारणनिवृत्यर्थमुपयुज्यते । धर्मज्ञस्तु सतोरपि रागद्वेषयोः शास्त्रभयेन नं विपति इत्युपयोगवद्धर्मशास्त्रपरिज्ञानम् । व्यवहारदर्शनं तु तदर्थ- गृहीतम् | येन विना न शक्यते व्यवहार निर्णयः कर्तु, तद्विज्ञानं तदधिकाराश्चितम् । यत्तु ज्ञात्वाऽन्यथा क्रियते तन्निवृत्तिरुपदेशान्तरविपया, वक्ष्यति चैवमर्थ यत्नान्त- रमपि ' वेदविदस्त्रयः, राजश्र प्रकृतो विद्वान्' इति । शास्त्रान्तरपरिज्ञानं तु व्यवहारेऽधिक्रिय माणस्य अदृष्टाय स्यात् । नियोज्यो विद्वान्स्यात् इति पठितव्यम् । निशु- ज्यादिति, नियुञ्जीत स्वराज्यतः । उपसृष्टादिति द्दि कातीया आत्मनेपदं स्मरन्ति । ।

  • मेधा.

(२) ब्राह्मणमेव नियुञ्ज्यान्नान्यमिति नियमः | मत्र, न्यायदर्शने सहकारिणत्रयः सभ्याः सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्यायामासीनः स्थित एव वा ॥ (१) सभ्यरित जातिविशेषानुपादानेऽपि, उत्तरत्र विग्रग्रहणात्, ब्राह्मणै: सह इति च पूर्वत्र ब्राह्मणग्रहणात्, ब्राह्मणा एव विज्ञायन्ते । त्रिग्रहणं तु एकद्रयोः प्रतिषे

  • गोरा., ममु. वाक्यार्थी मेधावत् ।

(१) मस्मृ. ८/९; व्यक. १० द्वांसं ह्मणं (द्वान् ब्राह्मणः); मभा.१३।२६ दर्शने (दर्शिनम् ); गौमि. १३१२६ यदा (यद्धा ) दर्शन (निर्णय) दर्शने (निर्णये); स्मृच.१६; पमा.२७; व्यनि.; स्मृचि.२; व्यसौ.७; व्यप्र. २४; व्यउ. १५; विता. १२; प्रका.७ शेने ( शिन); समु. ५.

(२) मस्मृ. ८१०; व्यक. १०; स्मृच. १६; रार. १९ संपश्येत् (पश्येत ); पमा.२७; व्यनि. ; स्मृचि. २ पृ.; दवि. १५ पु.; ब्यप्र. २४ वा (सः ) ; व्यउ १५; प्रका. ७; समु. ५ १ विपर्येत्यू.