पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युधिष्ठिर उवाच - ' की शैर्व्यवहारैस्तु कैश्च व्यवहरेन्नृपः । एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि || ये चैव पूर्वकथिता गुणास्ते पुरुपं प्रति । नैकस्मिन् पुरुषे ह्येते विद्यन्त इति मे मतिः ॥ भीष्म उवाच - सभा व्यवहारस्थापना । विवादपदनिबन्ध | धर्मस्थास्त्रयस्त्रयोऽमात्या जनपदसन्धिसंग्रहण- द्रोणमुखस्थानीयेषु व्यावहारिकानर्थान् कुर्युः । अथ धर्मस्थीयं नाम तृतीयमधिकरणम्। धर्मपु वर्णा- श्रमजातिसंबन्धिषु तिष्ठन्ति तान् विदन्ति अनुवर्तन्ते चेति धर्मस्थाः तानधिकृत्य प्रवृत्तं धर्मस्थीयम् ।‘धर्मापधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु स्थापयेत् इति प्रथमाधिकर णस्य दशभाध्याये, 'द्वितीये भागे पौरजानपदानां कार्याणि पश्येत्' इति एकोनविंशाध्याये चोक्तम् । के कति वा कार्यद्रष्टारः कुत्र स्थित्वा कार्य पश्येयुरित्यादिकं वक्तुमिदमधिकरणमारभ्यते । तत्र व्यवहारस्थापना इति प्रथमं सूत्रम् । विवादपदनि- बन्धः इति द्वितीयम् । तदुभयमेकस्मिन्नध्याये प्रतिपाद्यते । व्यवहारा नाम, विवाहसंयुक्तं दायभागः इत्यादयो द्वादश वश्यमाणाः, तेषां स्थापना ग्राह्याग्राह्यत्वनिरूपण इति पूर्व- सूत्रास्यार्थः । विवादपदानां पूर्ववायुत्तरवादिवचनानां निबन्ध: व्युष्टदेशजाल्यादिक्रमेण पत्रलेखनमित्युत्तरसूत्रस्य। प्रथमसूत्रं व्याचप्रे- धर्मस्था इत्यादि । धर्मस्थास्त्रय स्त्रयः, अमात्याः सहावस्थिताः, जनपदसन्ध्यादिषु जन- पदसन्धावन्तपालदुर्गे, संग्रहणे दशग्रामीप्रधानाधिष्ठाने, चतुःशतग्रामीप्रधाने द्रोणमुखेऽष्टशतग्रामीप्रधानाधिठाने स्थानीये चेत्येतेषु व्यावहारिकान् अर्थान् कार्याणि श्रीमू. एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन् । दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः ॥ किन्तु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम् । वक्ष्यामि तु यथामात्यान् यादृशांश्च करिष्यसि ॥ चतुरो ब्राह्मणान्वैद्यान् प्रगल्भान स्नातकान शुचीन् । क्षत्रियांच तथा चाष्ट बलिनः शस्त्रपाणिनः || वैश्यान्वित्तेन संपन्नाने कविंशतिसंख्यया | त्रींश्च शूद्र/न्विनीतांच शुचीन्कर्मणि पूर्वके || अष्टाभित्र गुणैर्युक्तं सूतं पौराणिकं तथा । पञ्चाशद्वर्पवयसं प्रगल्भमनसूयकम् ॥ श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम् । कार्ये विवमानानां शक्तमर्थप्वलोलुपम् || वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम् । अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् || ततः संप्रेपयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत् । अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ अंथ योऽधर्मतः पाति राजाऽमात्योऽथवाऽत्मजः । कुर्बुः । धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ । कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः । सत्यमालक्षणम् नं सा सभा यत्र न सन्ति वृद्धाः । वृद्धा न ते ये न वदन्ति धर्मम् ।। नासौ धर्मो यत्र न सत्यमस्ति । न तत्सत्यं यच्छलेना नुविद्धम् ॥ कौटिलीयमर्थशास्त्रम् | उच्चावचेषु जनपदस्थानेषु न्यायनिता रस्त्रयस्त्रयोऽमात्याः धर्मस्थीयं – तृतीयमधिकरणम् । (१) भा.१२१८५१३–१२. (२) भा. १२१८५११६-१७ (३) पमा ३५; सवि. ७० वृद्धा न ते (न ते वृद्धा); प्रका. १३ सविवत् ; समु. ९ सविवत्. (४) कौ. ३११. प्राइविवाकसभ्यलेखकप्रमादेषु दण्डविधि: धर्मस्थश्चेद् विवदमानं पुरुपं तर्जयति, भर्त्स- आत्मानं पुरतः कृत्वा यान्त्यवः सहपार्थिवाः ॥ यत्यपसारयति, अभिग्रसते वा, पूर्वमस्मै साहस- दण्डं कुर्यात् । बाक्पारुष्ये द्विगुणम् । पृच्छयं न पृच्छति, अपृच्छयं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्व ददाति वेति, मध्यममस्मै साहसदण्डं कुर्यात् । देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यमदेशेनातिवाह- यति, छलेनातिहरति, कालहरणेन श्रान्तमपवाह- यति, मार्गपन्नं वाक्यमुत्क्रमयति, मनिसाहाय्यं साक्षिभ्यो ददाति, तारितानुशिष्टं कार्य पुनरपि | गृहाति, उत्तममस्मै साहसदण्डं कुयात् । पुनरप (१) कौ. ४१९.