पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् शंख: सभाया दिगादिनियम: धैर्मस्थानं प्राच्यां दिशि तच्चाग्न्युदकैः समवेतं कुर्यात् । प्राच्यां दिशि राजमन्दिरादिति शेषः । *स्मृच. १९ शंखलिखितौ गणादीनां न्यायनिर्णेतार: गणसमयश्रेणीपूगचरणव्यवहारनिष्ठा स्वामिनः परिज्ञातारोऽन्यत्र राजाभिद्रोहात्, नगरनिवासिनां विप्रेतराणामपि परिग्रहा अनपराधाः । गणो ब्राह्मणसमुदायः, समय: पापण्डादीनां, श्रेणी शिल्पिसमूहः, एगो वणिजादिसमूहः, गणादीनां चरण- माचारः, व्यवहारो विवादः तत्र निष्ठा निर्णयः । स्वामिनः तत्र प्रधानभूताः, परिज्ञातारः स्त्रे स्वे वृत्ते आचारव्यव हारप्रवर्तकत्वेन लक्षणपरिज्ञानारः । अन्यत्र राजाभिद्रोहा- द्वणाभ्यन्तरेष्वपि राजद्रोहकारितुन ते प्रभवः, किन्तु राजैव, तेन राजद्रोहादन्यत्र नगरवासिगणादिपु मुख्यानां फूटसाक्षिणां सर्वस्वापहारः कार्य: । उत्कोच स्वातन्त्र्येणाचारविवादपरिच्छेदो न दण्डायेत्यर्थः । जीविनां सभ्यानां च ॥ उत्कोचग्रहणं प्रदर्शनार्थम् । उत्कोचजीविसभ्यदण्ड: विर.६६२ यथासनमपराधो ह्यन्ते नापराधः (?) । समः सर्वेषु भूतेषु ह्याद्यवर्णयोर्विधानतः संपन्नतामाचरेत् । नियुक्तानियुक्तसभ्यैर्धर्मनिर्णयः शास्त्रानुसारेण वक्तव्यः नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति । देवीं वाचं स वदति यः शास्त्रमुपजीवति || पुण्य विप्रे म्रियमाणे जलाशयात् । तत्पुण्यं संशयारूढे व्यवहारात्समुद्धृते || म्रियमाण इति दान्तिकेऽप्यनुपज्यते । स्मृच. २१ विष्णु: राजा ब्राह्मणो वा प्राइविवाको भवति स्वयमेव व्यवहारान् पश्येद्विद्भिर्ब्राह्मणैः सार्धम् । व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् । कीदृशाः सभ्या नियोज्याः जंन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्या रिपो मित्रे च ये समाः कामक्रोधभयलोभादिभिः कार्या- थिंभिरनाहार्याः । अप. २१४ (१) शुनी. ४५२८ नियुक्तो वाड (अनियुक्तो); स्मृच. १४; व्यप्र. २८ शुनीवत; व्यउ. १७ शुनीवत् ; प्रका. ७; समु.६. मूलस्मृतौ नोपलभ्यते । (२) स्मृच. २१; प्रका. ११; समु.८. गुलरमृतौ नोप- लभ्यते । (३) विस्मृ. ३१५०. (४) विस्मृ. ३१५१; स्मृच. १६; प्रका. ७; समु. ५. (५) विस्मृ.३१५२; व्यक. ११ (जन्मकमंतोपेताश्चतुरो वेदवित्तमाः । राज्ञा सभासद: कार्या रिपौ मित्रे च ये समाः । कामक्रोधभयलोभादिभिरुपायैः कार्यार्थिभिरन्वहायो: ) ; व्यसौ.८ (कर्मधमेश्रतोपेना विप्रा राज्ञां सभासदः । कार्याधि भिरनाहार्या रिपौ मित्रे च ये समाः ॥ ) इति पद्यरूपेण. (६) विस्मृ.५।१७५-१७६ कोच (त्कोनीप); अप. २।४ (कार्य:०); व्यक. १६; गौमि. १३१२३ ( कार्य : ० ) उत्कोच (उक्तश्चाप) (सभ्यानाम्०); स्मृच. २२ अपवत् ; व्यचि. ७ कार्यः (कर्तव्यः) सभ्यानां च ( च सभ्यानाम् ) ; दवि . १०६- १०७; व्यसौ. ११; प्रका. १३ ( कार्य : ० ); समु. ३८ णां+(तु). महाभारतम् बहवो न्यायनिगारो नियोज्या नैक एव आदानस्य विजयं विग्रहं च युधिष्ठिर । समानधर्मकुशलाः स्थापयन्ति नरेश्वर ।। व्यवहारेषु धर्मेषु योक्तव्याश्च बहुश्रुताः । गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः || युधिष्ठिर उवाच -- कथंस्विविह्न राजेन्द्र पालयन् पार्थिवः प्रजाः । प्रीतिं धर्मविशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ भीष्म उवाच - व्यवहारेण शुद्धेन प्रजापालनतत्परः । प्राप्य धर्म च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ॥

  • सवि. रमृचवत्.

(१) स्मृच. १९ कुर्यात् (स्यात् ) ; सवि. ६३ (तच्च ०); प्रका. १० स्मृचवत् ; समु. ७ स्मृचवत्. (२) विर.६६२. (३) भा. १२|२४|१०. (४) भा. १२ । २४/१८. (५) भा.१२/८५/१-२. ..