पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ ॥ धम्मपदं ( १३ अगिश्च (प्राङ्गण ) १८८८बढं वे सरणं यन्ति पवतानि वनानि च । आरामरुक्खचेत्यानि मनुस्सा भयातज्जिता ॥१०॥ (बटु वै शरणं यन्ति पर्वतान् वनानि । आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥१०॥ दंष्ट-नैतें खो सरणं खेमं नेतं सरणमुत्तमं । नैतं सरणमागम्म सम्बदुक्खा पमुच्यति ॥११॥ नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम्। नैतत् शरणमागम्य सदुखान्मुच्यते ।१ ) --मनुष्य भयके आरे पर्वतवन, आरास (=बयान ), यूझ, बैत्य (=पौरा ) ( आदिको बेवता मान उनकी ) शहणजें जाते हैं, किन्तु ये शरण मंगळदायक नहीं, ये शरण उलुम वही; (क्योंकि ) इन कारणोंमें जाकर सब दुःबसे सुटकारा नहीं मिछता । चतवन अगिदत (आक्षण ) १६०-यो च दुबइ धम्मश्च सङ्गञ्च सरणं गते। चत्वारि अस्थिसच्वानि सम्मप्पद्माय पस्सति ॥१२॥ (य शुद्धे च धर्म' च संधै च शरणं गतः। वचार्यार्थस्यानि सम्यक् प्रज्ञया पश्यति ॥१ ) -दुक्खं दुक्खसमुष्पादं दुक्खस्स च अतिक्रमं । अरियब'गह्निकं मार्गे दुक्खूपसमगामिनी ॥१३॥