पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ ॥ धम्मपट्टी [ १४७ बेतुबन आनन्द (येर )का मक्ष १८३-सब्वपापस्स अकरणं कुसलस्य उपसम्पदा । स-चत्तपरियोपनं, एतं बुद्धन ‘सासनं ॥१॥ (सर्षपापस्याकरणं कुरालस्योपखम्पदा। स्वचितपर्यंवदापनं एतद्बुद्धानां शासनम् ५ ) अनुवाद--सारे पापोंका न करना, पुण्योंका संचय करना, अपने चित्रको पशुिछ करत, यह है बुवोंकी शिक्षा । आनन्व (घेर) १८४-खन्ती परमं तपो तितिक्खा निर्वाणं परमं वदन्ति बुद्धा । नहि पव्वजितो परुपघाती समणो होति परं विहठयन्तो ॥६॥ (यान्ति 3 परमं तपः तितिक्षा निर्वाणं परमं वदन्ति शुद्धः । नहि प्रव्रजितः परोषघातीभ्रमणोभवति परं विवेष्टयन् ॥२) १८१-अनुपवादो अनुपघातो पातिमोक्खे च संवरो । मतङ्गता च मत्तमिमं पन्तञ्व सयनासनं । अविचिते च आयोगो एतं बुझान सासनं ॥७॥ (अनुपवादोऽसुपघात आतिमोहे च संचरः । मात्रासुता व भक्के प्रान्तं च शयनासनम् । अधिचिले बायोग एतद् क्षुद्धानां शासनम् ।। )