पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ ॥ असघग्गो [ ७५ राजणूए ( वेणुबन ) संघर्मे सुटबे समय १६ ३-शुक्रानि असाधूनि अत्तनो अहितानि च। यं ये हितच साधुश्च तं वे परमदुक् ॥ ॥७ (सुकवण्यसाधून्यात्मनोऽहितानि च। यद् वै हितं च €धु च तद् वै परमदुष्करम् ॥७॥ अनुवाद-अनुचित और अपने कियै अहित ( कमका करना ) सुकर है (लेकिन) बो हित और उचित है, उसका करना परम दुष्कर है। काळ (येर) १६ ४-१ो सासनं भरतं अपियानं धम्मजीविनं । पटिकोसति दुम्मेधो दितुिं निस्साय पापिकं । लानि कठकस्सेव अतहब्वाय फुङति ॥८॥ (यः शसनभर्हतां आर्याणां धर्मजीविनाम् । प्रतिश्यति दुर्मेधा द्वैि निश्चित्य पापिकाम्। फलानि काष्ठकस्यैवात्महत्यायै फुलति ॥८॥ ) अनुवाद--धर्मजीवी, आर्ये, अर्हतोंके शासन(=घर्छ )को, जो झुद्धि झुरी इक्षिसे जिम्दु है; वह बाँसके फशको भति अपनी हत्याके लिये फुकता है । जैतवन ( चूळ) काल ( उपासक) १६५–अत्तना 'घ कतं पापं अत्तना संकलिस्सति । अतना अकतं पापं अतना 'व विमुज्झति ॥ सुद्धि अनुद्धिश्चत नब्ब अञ्चं विसोषये ॥३॥