पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ ] धम्मपदं | १ २१० (आरमनैव कृतं पापं आत्मना संक्लिश्यति । आत्मनाऽकृतं पापं आत्मनैव विशुष्यति । शुद्धधगुडी मल्यासमं नाऽन्योऽन्यं विशोधयेत् ।) अपनेसे क्रिया पाप अपने ही मशिन करता है, अपने पाप न करे तो अपने ही शुद्ध रहता है; द्धिआश्चद्धि प्रत्येक ( आदमी )को अलग अलग है, दूसरा (आदमी )दूसरेको शुद्ध नहीं कर सकता । जैतवन अन्तदत्थ (थैर ) १६६-अतदत्यं परल्येन बहुनाऽपि न हापये । अत्तदत्यमभिख्याय सद्यपपुतो सिया ॥१०॥ (आत्मनोऽर्थ परार्थन बहुनाऽपि न हापयेत् । आत्मनोऽर्थमभिज्ञाय सदर्थग्रसितः स्यात् ॥१०) अनुवाद-परायैके यहुत हिनके लिये भी अपने हितकी हानि न करे अपने तक जान कर सच्चे हितमें लगे। १२-आत्मवर्ग समाप्त