पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० धभप्रद [ ११३० अनुवाद---अपघृत (=अशनी ) पुरुप बैछकी भाँति जीर्ण होता है। उसका भाँस ही देता है, अक्षा नहीं धती । ११३–अनेकलातिसंसारं सन्धावसं अनिष्चिसं । गइकारकं गवैसन्तो दुक्खा जाति पुनप्पुर्न ॥८॥ (अनेकजातिसंसारं समधाविषं अनिविशमानः । गुइकाकं गवेपयन्, दुख जातिः पुनः पुनः ॥८) ११४-गहकारक | दिवोसि पुन गेहं न काहसि । सव्वा ते फासुका भग्गा गझटं विसङ्गितं । विपङ्कारगतं चित' तहानं खयमन्फगा ॥३॥ (ग्रुइकारक, व्यूोऽसि पुनर्गेहं न करिष्यसि । सर्वास्ते पार्सिवका भन्ना ग्रचक्कुटं विखंस्कृतम् । बिसंस्कारगतं चित्रं तृष्णानां क्षयमभ्यगात् ॥२) अनुवाद-बिना रुके अनेक जन्म तक संसारमें देत रहा। (इस काया रूपी ) कोठरीको थनानेवाले (=गृहकारक ) को खोजते पुन पुनः दुभत्र ( - सय ) जन्म में पता रहा। हे गृहं कारक । ( अय ) सुने पहिचान लिया, ( अय ) फिर घर नहीं बना सकेगा । तेरी राभी कड़ियाँ भन्न हो गया, गुका शिष्पर भी निर्बल हो गया। सरकाररहित धिताले सृष्णका क्षय हो गया। वाराणसी (कापिषतन ) महाधन सेठका सूत्र १५१५-अचरित्वा ब्रह्मचर्यं अलद्धा यो वने धनं । जिणणोंचा'व खायन्ति खणमच्चेष पङले ॥१०