पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जवाबम [ ७१ ११४ ] (अचरित्वा ब्रह्मचर्यं अळकथा यौवने धनम् । ओणंॐच इबक्षीयन्ते दोषमत्स्थ इव पवळे ।१०) १५३-अचरित्वा ब्रह्मचरियं अलद्धा योज्मणे धनं । सेन्ति चापातिवीणा' पुराणानि अनुत्थानं ॥११॥ (अचरित्वा ब्रह्मचर्यं अलगवा यौवने धनम् । शेरते चापेऽतिीण ) इत्रपुराणान्यिकृतवन्तः ॥११॥ अनुवाद-अद्ध”को बिना पाछन क्रियै, जधानीमें घनफ बिना कसाथै, (पुरुष) मत्स्यहीन अछाशयमैं खुढे कैच पक्षीसे न पड़ते हैं। . ११-परावणं समाप्त