पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११–जरावग्गो जेलबर्न विशाखाकी गिनी ११६-कोलु हासो किमानन्दो निच्वं पल्लतिते सति । अन्धकारेन ओनज पदीपं न गवेस्सय ॥१॥ ( को छु हासः क आनन्दो निस्यं प्रज्वलिते सति । अन्धकारेणाऽधनद्धः भवीषं न गवेषयथ ॥१) अनुवाद इव निंद्य ही ( आर्ग ) आछ रही हो, तो था हँसी है, । मया आनन्द है ! अंधकारसे घिरे शुम पकको (क्यों) गह डूबते हो ? सिरिभा रराजगृह ( वेणुबन ) १४७–पस्स चित्तकतं विश्वं अस्कार्यं समुस्सितं । आतुरं बहुसङ्गपं यस नत्थि ध्रुवं ठिति ॥२॥ (पश्य चित्रकृतं विवें अकायं समुच्छुितम् । आतुरं बहुसंकटं यस्य नास्ति ध्रुवं स्थिति ॥२ ) [ ६७