पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ ॥ धम्सपी [ १०१७ सम्पन्नविज्ञाचरणा पतिसता पहस्सथा दुक्खमिदं अनप्पकं ॥ १६॥ (अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिन भवत । श्रद्धया शीलेन च धीर्येण च समाधिना धर्मविनिश्चयेन च । सम्पन्नविद्याचरणाः प्रतिस्मृता। प्रहास्यथ दुलमिदं अनल्पकम् ॥१६) अनुवाद-झोडे प उन्हात धोपेकी भाँति, उद्योगी, ग्लामियु ( वेगवान) हो श्रद्धा, आचारवीर्य, समाधि, और धर्म निश्रेयसे ४क ( या ), विया और आचरणसे समन्वित हो, दौड़कर इस महान झुख(राशि ) को पार कर सकते हो। १४५-उदकं हि नयन्ति नेतिका उसुकारा नमयन्ति तेजनं । दानं नमयन्ति तच्छका अत्तानं दमयन्ति सुब्वता ॥ १७ (उदकं हिनयन्ति नेतृकाःइषुकारा नमयन्ति तेजनम् । दाहं नमयन्ति तक्षका आत्मानं वमयन्ति सुव्रताः ॥१७) अनुवाद--हरवाठे पानी केजाते हैं, बाण यनानेवाले बाणको ठीक करते हैं, यदुई झकरीको ठीक करते थे, सुन्दर बनवा अपने दमन करते हैं । १०-दण्डवर्ग समाप्त