पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१६ ] चण्डवम् | ६५ सब्बेषु भूतेषु निधाय दण्डं सो ब्राह्मणो सो समणो स भिक्खू ॥१४॥ (अलंकृतोपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः च श्रमणः स भिक्षुः ॥१४) अनुवाद--अनूकृत रहते भी यदि वह शान्त, दान्तवियमतत्पर, ब्रह्म चारी, सारे प्राणियोंके प्रति वंशत्यागी है, तो वही आक्षण है, वही अरुण (=संन्यास ) वही भिक्षु है। पितिक (थेर) १४३–हिरीनिसेधो पुरिलो कोचि लकस्मिं विशति । यो निन्दं अष्पघोषति अस्सो भदो कक्सामिव ॥१५॥ (होनिषेधः पुरुषः कश्चित् लोके विद्यते । यो निन्दां न प्रबुध्यति अश्वो भद्धः कशामिव ॥१५ ) अनवाद---कौफमें कोई शुरूष होते हैं, जो ( आपने ही ) या करके निपिख (कर्म) को महीं करते, जैसे उत्तम धोखा कोरे को नहीं खह सकता, वैसे ही वह निन्दाको महीं सह सकते । १४B-अस्सो यथा भद्रो सानिविवे आतापिनो संवेगिनो भवाय । सद्धाय सीलेन च वारियेन-च समाधिना धम्मविनिच्चयेन च ।