पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१२ ] दण्डवश | ६अ सृद्धि क्षपनै ही कम के कारण आगनै बलैकी भाँति अनुताप करता है । राबर्ड (वेणुबन ) मझनेगर्छन (पैर ) ११७-यो दण्डेन अडेसु आप्टुटेषु दुस्सति । दसन्नमर्मातरं ठानं विप्पमेव निगच्छति ॥६॥ (थो दृष्डेनादण्ठेष्वदुष्टेषु दुष्यति । दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥२॥ १३८-वेदनं फलसं जानिं सरीरस्स च भेदने । गकं वापि आघावं चित्तक्खे व पापुणे ॥१०॥ ( वैद्यनां परुषां ज्यानिं शरीरस्य च भेदनम् । शुकं वाऽप्याबद्ध बिसक्षेयं घा भाग्नुयात् १० ) १३-जतो वा उपसर्ग अभक्खानं व दारुणं । परिक्खयं व जातीनं भोगानं च पभक्षणं ॥ ११॥ (शजतो वपचगगम्याख्याने वा दारुणम् । परिक्षयं धा शतीनां भोगानां वा प्रभंजनम् ॥११) १४०–अथवस्स अगारानि अम्गी डहति पावको । कायस भेदा दुष्पफलो निरयं सोषपम्जति ॥१२॥ (अथवाऽस्यागाराण्यग्निर्दहति पावकः । कायस्य भेदाद् दुष्पशो विख्यं स उपपद्यते ॥१२॥) अनुवाद—जो वुण्डरहितोंको वृष्वसे ( पीड़ित करता है ) निर्दयों पोप छाता है, वह शीघ्र ही इन स्थानोमॅसे एकको प्राप्त