पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१६ ॥ दुण्डघग्गो [ ६: जैवन बहुतसे कड़के १३ १-मुखकमानि भूतानि यो दण्डेन विहिंसति । अतनो सुखमेसानो पेञ्च सो न तभते सुखं ॥३॥ (सुखकामानि भूतानि यो दण्डेन विहिनस्ति । आमवः सुखमन्विष्य मेस्य च न लभते सुखम् ॥२) १३२-मुखकामानि भूतानि यो दण्डेन न हिंसति । अत्तनौ सुखमेसानो पैच्च सो लभते सुखं ॥ ४॥ (सुखकामानि भूतानि यो दण्डेन स हिनस्ति । आत्मनः सुखमन्विष्य प्रेत्य स लभते सुखम् Iष्ट ) अनुवाद-सुख चाहनेवाळे प्राणियों, अपने पुत्र की साहसे जो दण्ड से मारता है, वह सरकर सुख नहीं पाता । सुन्न चाहनैवाळे भाणियोको, अपने सुख की चाहसे जो दुण्डसे नहीं मारता, यह अरफार सुख प्राप्त होता है। कुण्डधान ( थेर) १३ ३-मा वोच फर्मं कञ्चि चुक्ता पटिवदेय्यु तं । दुक्खा हि सारम्मकया पटिदण्डा फुसेट्यु तं ॥३॥ (मा चोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् । दुःखा हि संरम्भकथाःप्रतिदण्डाः स्पृशेयुस्स्वाम् ॥५) १३४-स चे नेरेसि अत्तानं सो उपहतो यथा । एस फ्तोसि निब्बाणं सारम्भो ते न बिज्जति ॥६॥