पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०-दण्डवग्गो लेतवन छब्यग्गिय (भिक्षुओंग ) १२६-सते तासन्ति दडम्स सन्ने मायन्ति मञ्चुनो । अतान उपमं कृत्वा न इनेय्य न घातये ॥१॥ ( सर्वे त्रस्यन्ति वुडात् सर्वे विम्यति मृत्योः । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ।१ ) अनुवाद-शुण्ठे सभी डरते हैं, वुड्युसे ऽभी भय खाते हैं, अपने समान ( इन बातोंको ) जानफ़र में मारे ग मारनेकी प्रेरणा करे । चतवन छष्वाग्गिय (भिश्च ) १३०-सने तसन्ति दण्डस्स सब्बेर्स मीवितं पियें। अतानी उपमं वा न इनेय्य न घातये ॥२॥ ( सर्वे प्रस्यन्ति दण्डात् सर्वेषां जीवितं प्रियम् । आत्मानं उपमां कृत्वा न इन्यात् न धातयेत् ॥ ) अनुवाद--भी दण्डसे डरते हैं, सयको जीवन प्रिय , (इलें) अपने ससाग जानकर न आटे न आरमैकी भेरणा करे । ६०]