पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१३ ॥ पापवर्ग [ ५९ ३ भिश्च बैतवन १२७-ण अन्तलिखे न समुद्वमन्ते न पञ्चतानं विवरं पविस्स । न विजती सो जगतिप्पदेसो यत्यखितो मुञ्चेय्य पापकम्मा ॥ १२॥ (नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेश यत्रस्थितो मुच्येत पापकर्मणः ॥१२) अनुवाद आकाशमें ण सप्तबके मध्यमैं न पर्वतोंके विंवमें प्रवेश कर--संसारमैं कोई स्थान नहीं है, जहाँ रहकर-पाप कसके ( फलसे ) ( प्राणी ) यच सके । कपिछयस्तु ( म्यभधाराम ) सुष्टुव (शाक्य ) १२८– अन्ततिमखे न समृद्दमन्दं न पवतानं विवरं पवित् । न विजती सो जगतिप्पदेसो यथतिं न प्पसहेय्य मच्चू ॥ १३॥ ( नान्तरिक्षे । मुमध्ये न पर्वतानां विवरं प्रविश्य । स विद्यते स जगति प्रदेश यत्रस्थितं न प्रसहेत स्मृयुः ॥१३ ) अनुवाद--- आकाशी ०–जहाँ हनैवीको मृत्यु न सतावे । ३-पापवर्ग समाप्त