पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ ॥ [ १७ छि पुण्यका वियोल नहीं होने लगता जय पुषयका विपाक होने लगता है, तो पुण्योको ठेखने लगता है। जैतवन ‘ असममी ( भिश्च) १२१-भावमनूलेय पापस्स न मन्तं आगमिस्सति । उदबिन्दुनिपातेन उठ्छन्मोपि पूरति । आतो पूति पापस्स योक-योकम्पि आचितं ॥६॥ ( मा s वमन्येत पापं न मां तद् आगमिष्यति । उद्दविन्दुनिपातेन उदकुम्भोऽपि पूर्यते । बालः पूरयति पापं स्तोकं स्तोकमष्याचिन्वन् ॥ ६ ॥ अनुवाद--"वह मेरे पास नहीं आयेगा” ऐसा ( शौच) पापकी अवहेछमा न करे। पानीकी धूवके गिरनेसे घड़ा भर जाता है ( पैसे ही ) सूखें थोड़ा थोश संचय करते पाप को भर लेता है। विशळपाव ( सैछ ) १२२-मावमब्जेय पुरॉक्षस्स न मन्तं आगमिस्सति । उदबिन्दुनिपातेन उदकृन्मोपि पूरति । धीरो पूति पुनस योक-योकम्पि आचिन ॥७॥ (मा ७ वमन्येत पुण्यं न म तद् आगमिष्यति । वदविन्दुनिपातेन उदकुम्लो ऽपि पूर्यते । धी पूरयति पुष्यै स्तोकं स्तोकमप्याचिन्बम् ॥ ७)