पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५] पापवगो [ ५५ तवन कामदेव कन्या ११८-पुल्लह्वे पुरिसो कयिरा कयिराथेनं पुलप्पुत्रं । तम्हि छन्दं कयिराय सुखो पुलस्स उच्वयो ॥३॥ (पुण्यं चैत्पुरुषः कुर्यात् कुर्याद् एतत् पुनः पुनः। तमि छन्वै कुर्यात् खः पुण्यस्य ॥२) उन्वयः अनुवा-–यदि पुरुषःपुण्य – तो, उसे पुनः पुनः करे, उसमें रत वे, (.क्योंकि) पुण्यका संचय सुखकर होता है। अनाथपिण्डिक ( सेठ ) ११६–पापोपि पस्तीति भद्रं याव पापं न पच्वति । यदा च पञ्चति पापं अथ पापानि पतति ॥४॥ (पापोऽपि पयति भद्रं यावत् पापं न पच्यते । यदा च पच्यते पापं अथ पापानि पश्यति ) १२०-भद्रोपि पप्सति पापं याव भद्रं न पश्यति । यदा च पच्चति भद्रं अथ भद्रानि पस्सति ॥४॥ (भद्रोऽपि पश्याति पापं यावद् भद्र’ न पठ्यते । यदा च पच्यते भद्र’ अथ भद्राणि पश्यति ॥५॥ ) अनुवाद--पापी भी तबतक भला ही देवता है, बघतक कि पापका विपाक नहीं होता! जब थापका विपाक होता है, क्षय ( उसे) पाप दिखाई पड़ने लगता है । भङ्ग ( पुष्य करनेवाला, रूप ) भी तबतक पापको देखता है जघती