पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8-पापवग्गो बैतवन (चूछ ) एकसाटक ( भाषण ) ११२-अमित्यये कल्याणे पापा चित्तं निवारये । दुन्वं हि करोतो पुत्रं पापमिं रमते मनॉ ॥१॥ (अभित्वरेत कल्याणे पपात वितं निवारयेत् । तनद्रितं हि कुर्वतः पुण्यं पापे रमते मनः ।) अनुवाद-पुण्य (कामोंमें ) जब्दी , पापसे चित्तो निवारण झरे, पुण्यको धीमी गतिसे करनेपर बिल पापमें रत होने लगता है। बैतवन सैय्यसक (घेर) ११७-पापब पुरिसो कयि न तं कयिरा पुनप्युनं । न तम्हि चन्द्रं कयिरय दुक्खो पापस्स उचयो ॥२॥ (पायं चेत् पुयः कुर्यान तत् कुर्यात् पुनः पुनः । न तस्य छन्दं कुर्यात् दुख पापस्य उच्चयः | २) अनुवाद-यदि पुरुष (कमी ) पाषकर डाळे, तो उसे पुन पुनः न करे, उसमें रत न होवे, (क्योंकि) पापका संचय लुप्त ( का कारण ) होता है। ', ५६ ]