पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६ ] सङ्कलवग्ग [५३ (यश्व वर्षशतं बीच अपश्यन् अमृतं पदम् । एकाहं जीवितुं श्रेयः पश्यतोऽभूतं पदम् १५ ) अनुवाद-अखूरुपद (=ङनिर्माण )को न बोल करनेके ौ

  • वर्षे जीवनसे, अमृतपदको खनेवाळे जीवन एक

ख़िल श्रेष्ठ है। बैतवन बहुपुत्रिका (येरी ) १११–यो च वस्ससतं जीवे अपास्सं धम्ममुत्तमं । एकाहं जीवितं सेव्यो पस्सतो धभ्म्यमुत्तमं ॥१६॥ (य७ बर्षशतं जीवेदपश्यन् धर्ममुत्तमम् । एकाई बीवितं श्रेयः पश्यतो धर्मभुजसम् ॥१३ ) अनुवादतान्तम घर्मको न देखनेके सौ वर्षकै जीवनसे, डचम धर्मके देवनैवाळूके जीवनका एक दिन श्रेष्ठ है । ८-सहस्रवर्ग समाप्त