पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२] [ ८७५ अनुवाद-दुष्प्रश और असमाहितके सौ वर्षके जीनेसे भी अज्ञावान् और ध्यानीका एक दिनका जीवन श्रेष्ठ है। बेतघन सुप्पदास ( धेर) ११२–यो च वस्ससतं जीवे कुसीतो हीनवरियो । एकाहं जीवितं सैय्यो वीयिमारभतो दई ॥१३॥ (यश्च घर्षशतं जीवेत् कुसीव नषायें। एकाहं जीवितं श्रेयो बीर्यमारभतो दृढम् ॥१३) अनुवाद आश्चर्य और अनुद्योगीके सौ वर्षेके जीवनसे इढ़ उद्योग

  • करनेवालेंके जीवनका एक वित श्रड है ।

पयचारा ( पेरी ) ११३–यो च वस्स्सतं जीवे अस्सं उद्यव्ययं । एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ॥१४॥ (यश्च वर्षशतं जीवेद् अपश्यन् उद्यव्ययम्। एकाहं जीवितं श्रेयः पश्यत उद्यव्ययम् ॥१४) अनुवाद--( संसारमै वस्तुओंके ) डरपति और विनाशका न ब्याककरनेके व बर्पके जीवन, उरुपति और विना का ख्याल करनेवाळे जीवनका एक दिन श्रेष्ठ है । जdवन किड गोतमी ११४–यो च वस्साप्ततं जीवे अपसं अमतें पढे । एकाहं जीवितं सेय्यो पसतो अमतं पदं ॥११॥