पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१२ ] सहस्रचगो [५७ (अभिवाद्नशीलस्य निस्थं धूळपधायिनः । चत्वारो धर्मा बर्षान्ते आयुर्वणैः सुखं बलम्* ॥ १९ ॥ अनुवादश्च अभिवाद्य औछ है, जो भूबोंको’सैवा करनेवाछा " हैउसकी चार बातें (धर्म) बहती हैं-आयु, वर्ण, सुख और बछ । जलबन संफिच (=gांकृत्य ) सामोर ११०–यो च वस्ससतं जीवे बुस्सीलो असमाहितो । एकाहं जीवितं सेय्यो सीतवन्तम्स झायिनो ॥११॥ ( या वर्षशतं जीवेद् दुश्तोऽसमाहितः। एकाई जीवितं श्रेयः शीलवत ध्यायितः ॥ ११ ॥ अनुवाद-सुराचारी औौर एकाग्रचिलताविरहित (=असमाहित )के सौ वर्षीकै नैसे भी सदाचारी और ध्यानीका एक द्वािन का जीवन श्रेष्ठ है। कोण्डम ( धेर) १११–यो च वस्ससतं जीवे दुष्पलो असमाहितो । एकाहं जीवितं सैय्यो पञ्जावन्तस्स मायिनो ॥१२॥ ( यश्च वपंशतं जीवेद् दुष्पशोऽसमाहितः । एकाहं जीवितं श्रेयः आशावतो ध्यायिनः ॥ १२ ॥ के मदुश्चतिमें है–"अभिवादनशीलस्य निष्प हेपसेपिन)। चारि संप्रवर्धन्ते आयुर्धिया यशो बलम् ( ११९१ )।