पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धम्मपदं कुण्डल्फेख (थेरी) १०२-यो च गाया सतं भासे अनत्थपदसंहिता । एकं धम्मपई सेय्यो यं सुत्वा उपसम्मति ॥३॥ (यश्च गाथाशतं भागंतानर्थपवसंहितम् । एकं धर्मपदं श्रेयो यच्छूवोपशाम्यति ॥ ३ ॥ १०३–यो सही सहप्सेन सङ्गामे मातुसे लिने । एकं च ज्ञेय्यमत्तानं स वे सङ्गमजुत्तमो ॥४॥ (यः सहस्त्रं सहस्रेण संग्रामे मानुपान् जयेत् । एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तम॥ ४ ॥ अनुवाद-जो व्यर्थळे पट्टोंसे युक सौ गाथाएँ भी भायै (उससे ) - धर्मका एक पद भी श्रेष्ठ है, जिसे सुनकर ० ॥ समासतें ज इजा होणार मनुष्यको जीत ठे, (उससे कहीं अष्क) एक अपने जीतनैयाला खतम संप्रभजिद है । ) जेवन अनर्थ-शुष्छक शाखाय १० ४-भत्ता ह वै जितं सेय्यो या चायं इतरा पजा । अत्तदन्तस्स पोसस निरं सद्भिलतचारिन ॥१२॥ ( आरमा हवे जितः श्रेयान् या वेयमिनराः प्रज्ञा । दान्तान्मनः पुरुषस्य नित्यं मैयतचारिणः ॥५ ।) १०५-नेत्र देवो न गन्धवो न मारां सह बन्धुना । जितं अपलितं कपिरा तथारूपस जन्तुनो ॥६॥