पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८–सहस्सवग्गो घेणुवन सम्बदाडिक ( चोरघातक ) १००सहसमपि चे वाचा अनत्यपदसंहिता। एकं अत्यपदं सेय्यो यं मुक्त्वा उपसम्मति ॥१॥ (सहस्रमपि चेद् वाचः अनर्थपदचंहिताः । एकमर्थपदं श्रेयो यच्छूलघोपशाम्यति ॥ १ ) अनुवाद-व्यथैके पदोंसे युक सहस्रों वाक्याँसे भी ( वह ) सार्थक एक पद श्रेष्ठ है, जिसे सुनकर शान्ति होती है। वारुचीरिय ( पेर) १०१-सहस्रमपि च गाथा अनत्यपदसंहिता । एकं गायापर्ट सेय्यो यं सुत्वा उपसम्मति ॥२॥ (सइनमपि चेद् गाथा अनर्थपीडिताः । एकं गाथापदं श्रेयो यच्छवोपशाम्यति ॥ २ ॥ अनुवाद-यथैके पदोंसे युक इर गाथाचसे भी एक गाथापद्. श्रेष्ठ है, जिसे सुनकर० । '