पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८] आइस्लवग्ग [ ४९ (मैव दैवो न गन्धर्वो न मारः सह ब्रह्मणा । जेितें अपजितं कुर्यात् तथारूपस्य जन्तोः ॥ ६ ॥ अनुवाद-इन अन्य प्रजाओंके बीतनेकी अपेक्षा अयनेको जीतना श्रेष्ठ

  • है । अपनैको खुमल करनेवाला, नित्य अपनेको संयम

करनेवाछा जो शुरुष है। इस प्रकारले प्राणीके जीतेको, न दैवता, न गन्धर्व, न ब्रह्मा सहित मार, बैबीता कर सकते हैं। सार्तिके मामा "* १०६-मासे मासे सहस्सेन यो यजेथ सतं समं । एक भाविततानं शुद्धृतमपि पूजये । सा येव पूजना सेय्यो'थै चे वस्ससतं हुतं ॥७॥ (मासे मासे सहस्त्रेण यो यजेत शतं समान्। एकं च भावितात्मानं मुहूर्तमपि पूजयेत्। सैव पूतना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥ ७ ॥ अनुवाद-सहन-दक्षिणा घाइ से जो महीने महीने औ वर्ष तक यजन करे, और यङि पछि अनचाहें ए (पुरुष) को एक मुहूर्त ही पूजे १ तो सौ वर्षीके हवन यह पूला ही श्रेष्ठ है। सापिका भावा १०७–यो च बस्ससतं जन्तु अगिं परिचरे वने । एकं च भावितानं मुहुत्तमपि पूगये । सा येव पूनना सेय्यो यं चे वस्ससतं हुतं ॥८॥