पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ ॥ पण्डितवचो [ ३७ जैतपन पण्डित सामोर । ८०-उदकं हि नयन्ति नेतिका उसुकारा नमयन्ति तेजनं । वृहं नमयन्ति । तच्छका अत्तानं दमयन्ति पण्डिता ॥५॥ (उदकं हि नयन्ति नैतृका इझुकाय नमयन्ति तेनम् । दाय नमयन्ति,तक्षका आत्मानं दमयन्ति पण्डिताः ॥था ) अनुवाद--"हवाळे पानीको वैजाते हैं, बाण धनानैवाळे खाणको ठीक करते हैं, वहई रुकीको ठीक करते हैं, और पंडित (जल ) अपना दुमत करते हैं । अयि (थर) ८१-सेवो यया एकधनो वातेन न समीरति । एवं निन्दापसंसासु न समिञ्जन्ति पण्डिता ॥६॥ (औलो यथैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसाङ न, समीर्यते पण्डिताः ॥धा ) अनुवाद जैसे ठोe पहाड़ हवासे कंपायसान नहीं होता; पैसे ही ॐ पंडित निन्दा और प्रषससे विचलित नहीं होते। जैतवन ६२–यथापि रहदो गम्भीरो विप्पसन्नो अनाविलो । एवं धम्मानि सुवान विष्पसीदन्ति पण्डिता ॥७॥