पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ ] धम्मपदं | ge (अनुवदेवशिष्याद् असम्याच निवारयेत् । सतां हि स प्रियो भवति असतां भवत्यप्रियः ॥ २ ॥ अनुवाद-(जो ) बहुपदेचा वैता है, अनुशासन करता है, नीच कर्म से निवारण करता है, वह सर्पको प्रिय होता है, और असत्पुरुषोंको अप्रिय। बेतुबन छत्र (थेर) ७८-न भने पापके मित्ते न भले पुरिसाधमै । भगेय मिते क्ल्याणे भजेथ पुरिमुत्तमे ॥ ३ ॥ (ल भजेत् पापानि मित्राणि न भजेत् पुरुषाधमान्। भजेत् मिश्राणि कल्याणानि भजेत् पुरुषावुचमा ॥॥ अनुवाद--मित्रो सेवन से झरे, ग अधस पुरुषोंका सेवन करे। अष्ठे मित्रोंका सेवन करे, उत्तम पुरुषोका सेवन फरे । बेहद महाकपिथन ( धेर) ७३-धम्मपीती मुख सेति विन्पपन्नेन चेतसा । अधिष्पवेदिते धम्मे सत्र रमति । पण्डितो ॥ ४ ॥ (धर्मेणैताः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे सदा रमते पंडितः ॥४॥ अनुवाद-धर्म-स )का पान करनेवाछा प्रखञ्च-चिखो मुखपूर्वक सोता है; पंडित (जन) आपके जतलायै घर्ममें सदा रमण करते हैं।