पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६–पण्डितवग्गो कैतवन राध (थेर ) ७६निधीनं पवत्तारं यं पस्से वज्ज-स्पिनं । निग्गय्इवादैि मेधाविं तादिसं पण्डितं मजे । ताबिसं भजमानस्स सेथ्यो होति न पापियो ॥ १ ॥ (निधीनामिव प्रवक्तारं यं पश्येत् बज्यैर्शिनम् । निगृह्वादिनं, मेधाविनं तादृशं पैडितं भजेत् । तादृशं भजमानस्य श्रेयो भवति न पापीयः ॥ १॥) { अनुवाद-( सिमें शुड ) निधियोंके धतकार्नेवार्केकी तरह, ड्राईको दिखानेवाळे पैसे संयसवाड़ी, मेधावी पीडितकी सेवा करे। ऐसे सेवन करनेवालैका कल्याण होता है, अभंगळ नहीं ( होता )। जैतवन अस्सशी पुनब्बल ७७-ओवदेय्यानूसासेय्य असब्भा च निवारये । सतं हि स पियो होत असतं होति अप्पियो ॥ २ ॥ [ ३५