पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५–बालवगो आवस्ती (जेतवन) दरिद्ध सेवक ६०-दीघा जागरतो रत्ति दीर्घ सन्तस्स योजनं । दीघो बालानं संसारो सद्धम्मं अविजानतं ॥ १॥ (वीषु जामो रात्रि दीर्घ शान्तस्यू योजनम् । दोघं बालान संसारः सद्धर्म" अविजानताम् ॥श) अनुवाद—जगतेको रात कवी होती है, थलैके लिये योजन म्या होता है, सचे धर्मो न जाननेवाले मुके लिये संसार (=आवागमन ) छम्या है । राजगृह सादंविचारी (=शिष्य ) ६१-चव्वे नाधिगच्चेय्य सैय्यं सविसमतनो । एकवरियं ददहं कथिरा नत्थि बाले सहायता ॥२॥ (चरन् चेतू नाधिगच्छेद श्रेयांसं सदृशं आत्मनः । पकचर्या ढं कुर्यात् नास्ति बाळे सहायता ॥२) २८ ॥