पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१६ ] [ २७ (तेषां सम्यकशीळानां अभमादविहारिणम् । सम्यग्ज्ञानविमुक्कानां मारो मार्ग” न विन्दति ॥१ ) अनुवाद:-( ख ) वै सदाचारी निरारूस हो विहरतैवाळेययार्थं ज्ञान द्वारा मुक ( हो गये हैं ), ( उनके ) मार्गको मार महीं पकड सकता । गरझदित्र १८–यथा संकारधानस्मेिं उज्झितस्मिं महापथे । डुमं तस्य जायेथ । सुचिगन्धं मनोरमं ॥ ११॥ (यथा संकारधान उज्झिते महापथे । पश्च तत्र जायेत युचिगन्धं मनोरमम् ॥१० ) १६-एवं संकारभूतेषु अन्वभूते पृथुब्जने । अतिरोचति पर्याय सम्मासम्बुद्धसावको ॥ १६॥ । (एवं संकारभूते अन्धभूतं पृथग्जने । अतिरोचते आशया सम्यक्संबुद्धआवकः ॥१२ ) अनुवाद, बैसे महापथपर पॅसेि बेके ढेरपर अनरम, सूचिगंध, शुकाव ( =qश ) उटपत्र , बोवे, इसी प्रकार छुवे समान अन्वे अक्षरों (-धूदूर्व) में सम्यऽद (=ययार्थं शली ) का अनुगामी ( अपनी ) प्रहासे प्रकाशन होता है। ५-पुष्पवर्ग समाप्त