पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७] धम्मपदं [ ४९ पाठिक ( आजीवक साधु ) १०न परे विलोमानि न परेसं ताकतं । अत्तनोव अवेक्ष्य कतानि अकतानि च ॥७॥ (न परेषां बिछोमानि न परेषां कृताकृतम् । आत्मन एव अवेक्षेत कृतानि अकृतानि च ॥ ७॥) अनुवाद- दूसरोके विरोधी (काम) फरे, म दूसरोंके कृत-अकृत ” के नोपसे रहे, ( आदमीको चाहिये कि वह ) अपने ही कृत (=फियै ) और अकूत (=न किये ) की ( बोध करे ) । अवस्ती छतपाणि ( उपासक ) ११-पथापि रुचिरं पुष्कं । वएण्वन्तं अगन्धकं । एवं सुभासिता वाचा अफळ होति अकुन्वतो ॥८॥ (यथापि रुचिरं पुण्यं वर्णवद् अगन्धकम्। एवं सुभाषिता वाक् कफला भवति अकुर्वतः ॥ ८॥ अनुवाद—जैसे रुचिर और वर्णयुक्तं (किन्तु ) गंधरहित झुक है,

  • बैसै क्षी ( कथनानुसार ) " आचरण न करनेवालैफी सुभाषित

याणी भी निष्फल है। ५२ध्ययापि रुचिरं पुष्कं वएण्वन्तं सगन्धकं। एवं सुभाविता वाचा सफला होति कुन्वतो ॥६॥ (ययापि रविरं पुष्पं वर्णयत् सगन्धकम् । पत्रं सुभाषिता चाकू सफल भयति कुर्वंतः ॥९॥