पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ] पुङ्गवगो [ २३ (पुष्पाणि चैव प्रचिन्वन्तं व्यासक्तमनसं नरम्। सुप्त' श्रमं महोध इव स्युरादाय गच्छति ॥ ४ ॥ अनुवद–( राग आदि ) फुछोको सुननैवाळे आसज्यिक कुख्य को मृत्यु ( वैसे ही ) पकड ले जाती है, जैसे सोये गाँवको बी याद । आवन्तौ पतिपुजिका ४८-पुप्फानि हेव पचिनन्तं व्यात्तमनसं नरं । अतित' येच कामेषु अन्को कुरुते यसै ॥५॥ (पुष्पाणि शेष अचिन्वन्तं व्याखकमनसं नरम् अतृ' एव कामेषु अन्तकः कुरुते वशम् ॥ ५॥) अनुवाद-( राग आदि ) मूछोंको सुनते आसक्षियुक पुरुपको, (जब कि अभी उघनै ) मोर्चे तुहि अहं प्राप्त की ( सभी ) यस ( अपने ) वशमैं कर छेता है । ( क ) कोलिय सेठ ४६–ययापि भमरो पुप्फं बण्णगन्धं अहठयं । पलेति रसमादाय एवं गामे सुनी चरे ॥६॥ (यथापि भ्रमरः पुष्पं वर्णगन्धं अनन् । पलायते रसमादाय पत्रं आमे सुनिश्चरेत ॥ ६ ॥ अनुवाद-जिस प्रकार असर फुलके वर्ण और गंधको बिना हानि पहुँचायै, रसको छेकर चल देता है, वैसे ही गाँव। सुनि विचरण करे।