पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४–पुप्फवग्गो पाँच सौ निश्च 8-को इमं पठविं विजेम्सति यमलोकश्च इमं सदेवके । को धम्मपदं सुदेसितं कुसलो पुप्फमिव प्यचेस्सति ॥१॥ ( क इमां पृथिवीं विजेष्यते यमलोकं व इनं सदेवकम् । को धर्मोपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥२॥ अनुवाद–देवताओं सहित उस यमछाक और इस पृथिवीशो केन विजय करेणा सुन्दर प्रकारले उपविष्ट धर्मके पदोंको कौन चतुर ( पुरुष ) पुष्पकी ऑति चयन करेगा ? ४५-फेखो पठवैि विनेस्सति यमलोकच इदं सदेवकं । सेखो धम्मपदं मुदेसितं कुसलो पुष्कमिव पचेस्सति ॥२॥ (शैक्षः पृथिवीं विजेष्यते यमलोकं च इमं सदेवकम् । रौप्तो धर्मपदं बुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥श) [ २१