पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ॥ धम्मपद् [ ३७१ कोसल देश नन्द ( गौष) ४२-दिसो दिसं यन्तं कयिरा वैरी वा पन बेरिनं । मिच्छपणिहितं चित्त' पापियो'ने ततो ॥१०॥ (द्विद् द्विषं यत् कुर्यात् वैरो वा पुनः वैरिणम् । मिथ्याप्रणिहितं चित्तं पापयांचे पतंवता यत्॥१०) अनुवाद-जितनी ( हानि ) शत्रु पटुकी, और बैरी बैरीकी करता , इ ( भागेपर ) लगा चित उससे अधिक बुराई करता है। सुछ देश सेरस्य ( थेर) ४३-न तं माता पिता कपिरा अब्ले चापि च आतका । सम्मापणिहितं चित्तं सेय्यसोमं ततो करे ॥११॥ (त तत् मातापितरौ कुर्यातप्यन्ये वापि च शातिकाः । सम्यमणेङ्गितं चितं श्रेयांसं एनं ततः कुर्यात् ॥१श अनुषाद--जितनी ( भयाई ) न मातापिता कर सकते हैं, न दूसरे आईन्वन्छ उससे ( अधिक ) भाई ठीक ( मार्गापर ) कगा चित्ल करता है। ३-चित्तवर्ग समाप्त