पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ ॥ चितवन [ १९ आवली पाँच सौ विपश्यक भिg -झुडूपमं कायमिमं विदित्वा नगढ़पमं चित्तमिठं ठपेत्वा । योघेथ मारं पब्लायुधेन जितं च रक्खे अनिवेसनो सिया ॥८॥ (कुम्भोपमं कायमिमं विदित्वा नगरोपमं चितमिदं स्थापयित्वा । युध्येत मारं प्रायुधेन जितं च रक्षेद आनिवेशनः स्यात् ॥८॥) अनुवाद–स शरीरको घबैकै सुन ( भंगुर ) बानइस्र चितक गढ़ (अगर), समान कायम कर, अज्ञारूपी हथियारले सारसे युद्ध करे । जीतनेके वाद् ( अपनी ) रक्षा करे, ( तथा ) आसकिरहित होवे । पूतिगत तिलस (येर) ४-अचिरं वतीयं कायो पठवीि अधिसेस्सति । क्रुद्धो अपेतविकलाणो निरस्यं 'व कलिङ्गरं ॥६॥ (अचिरं चतायै कायः पृथिवीं आधिशेष्यते । हृद्रोऽपैतविशानो निरर्थ इव कलिङ्गरम ॥ ९॥ अनुवाद –अहो ! यह तुच्छ शरीर शीघ्र ही चैत्रनाहित हो निरर्थक ठी ाँति मिलीपर पड रहेगा ।