पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६/३८] माझणव [ ३८५ अनुवादसानुप(-आगो) शाओंक रोडदुिव्य भौगोंकाभको --, () भी (जिसने ) । दिया, रे ही लाभोंमें जो आGE नहीं है, उसे मैं ब्राह्मण कहता हैं। ४१८हिना रतिश्व अरतिव सौतिभूतं निरूपयैि । सन्वलोकाभिसं वारं तमहं नृमि श्राह्मणं ॥३६॥ (हिना रतिं च5तं शीतीभूतं निरूपधिम् । सर्वलोकऽभिमुखं वीरं तमहं भुवोसि शालणम् ॥३६॥ अनुवाद--रति और अति (=खुणा )को छोझ, यो शीतलन्स्व्रभाव ( तथा ) फ्लेशरहित है( जो पैसा) सर्वलोकविषयी, बीर , उसे मैं माझण कह्ता हैं। राजगृह ( वेणुवन) बीस ( पैर ) ५१६-घृतं यो वेद सत्तानं उपपत्तित्व सव्वसो । असत्त' मुगातं बुद्धं तमहं मृमि ब्राह्मणं ॥३७॥ ( च्युतं यो वेद वानां, उपपति च सर्वशः। यसकं भुगतं शुद्धं तमहं ब्रवीमि अहणम् ॥३७॥ अनुवाद-- आाणियोंकी युक्ति (ऋगूयु) और उत्पलिको भी अकार आता है, (बो) आसक्तिरहित सुगत सुंदर गतिको प्राप्त ) और शव (बी) है, उसे मैं हालण हता हैं। ४९०यस गतिं नेषानन्ति देवा गन्धचमाञ्चसा । वीणासवं अरहन्तं तमहं भृमि प्राङ्गणं ॥३८॥